SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. १५ एटले निंदे नहीं. माटें रागोषरहित पणे यथातथ्य वस्तुनुं स्वरूप केहेतां थकां का निंदा नथी. जो कदापि यथातथ्य वस्तुनुं स्वरूप केहेतां थकां निंदा होय तो, अग्नि नभडे, अने उदक शीतल, विष खाधा थकी मरण नीपजे,इत्यादिक खलं बोल ते पण युक्त नथी ! परंतु ए रीतें सत्य कहेवामां का दोष नथी ॥ १४ ॥ ॥दीपिका-न किंचन श्रमणं ब्राह्मणं वा स्वरूपेणानिधारयामोगर्हणबुध्यानघट्ट यामः । केवलं स्वदृष्टिमार्ग तदंगीकृतं दर्शनं प्राइष्कुर्मः । तद्यथा । “ब्रह्मा सुनशिराह रिर्दशि सरुग्व्यालुप्तशिश्नोहरः, सूर्योप्युनिखितोऽनलोप्यखिलनुक्सोमः कलंकांकितः ॥ स्वनोंथोपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः कृतः, सन्मार्गस्खलनामवंति विपदःप्रा यः प्रनूणामपि । एतच्च तैरेव स्वागमे पम्यते वयंतु श्रोतारः केवलमिति । मग्गेश्मेत्ति । अयं मार्गः सम्यग्दर्शनादिकः कीर्तितया र्यैः सर्वज्ञैः। किंनूतोमार्गोऽनुत्तरःप्रधानः। या यः किंजूतैः सत्पुरुषैः। मार्गः किंनूतोंजू प्रकटं रुजुर्वा ॥१३॥ ऊर्ध्वमधस्तिर्यक्च ये त्रसा येच स्थावराश्च प्राणिनस्तेषु नूतानिशंकया प्राणिविनाशशंकया सावधक्रियां जुगुप्स मानोगर्हन नैवान्यं लोकं कंचन गर्हते निंदति (बुसिम) संयमवान् । तदेवं रागोषमुक्तस्य वस्तुस्वरूपकथने न काचिनिंदा यथा नमोऽग्निः शीतलं जलं विषं मारणात्मकं जयंकरः सर्पः व्यथकः कंटकश्त्यादि ॥ १४ ॥ ___टीका-एतदेव स्पष्टतरमाह । (नकिंचिरूवेणेत्यादि) न कंचन श्रमणं ब्राह्मणं वा स्वरूपेण जुगुप्सितांगावयवोद्घट्टनेन जात्या तलिंगग्रहणोद्घट्टनेन वाऽनिधारयामोगहें णाबुझ्योद्घट्टयामः केवलं स्वदृष्टिमार्ग तदन्युपगतं दर्शनं प्राउकुर्मः प्रकाशयामः । तद्य था। "ब्रह्मा खून शिराहरिई शिसरुग्व्यालुप्तशिश्नोहरः, सूर्योप्युनिखितोऽनलोप्य खिलनु क्सोमः कलंकांकितः ॥ स्वर्नाथोपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः कृतः, सन्मा गस्खलनामवंति विपदः प्रायः प्रनूणामपी"त्यादि । एतच्च तैरेव स्वागमे पत्यते । वयं तु श्रोतारः केवलमिति । आईककुमारएव परपदं दूषयित्वा स्वपदसाधनाथ श्लोकपश्चा नाह । अयं मार्गः पंथाः सम्यग्दर्शनादिकः किर्त्तितोव्यावर्णितः । कैरार्यैः सर्वज्ञैरस्त्या यधर्मदूरवर्तिनिः । किंनूतोधर्मोनास्माउत्तरः प्रधानोविद्यतइत्यनुत्तरः पूर्वापराव्याहतत्वा द्यथावस्थितजीवादिपदार्थस्वरूपनिरूपणाच। किंजूतैरायः संतश्च ते पुरुषाश्च सत्पुरुषास्तै श्चतुस्त्रिंशदतिशयोपेतैरावितः समस्तपदार्थाविर्भावकदिव्यज्ञानैः । किंनूतोमार्गोथंजू व्यक्तः निर्दोषत्वात्प्रकटः जुर्वा वकांतपरित्यागादकुटिलइति ॥१३॥ पुनरपि स्वसधर्म स्वरूपनिरूपणायाह । (उडुंबहेयमित्यादि) कर्ध्वमधस्तिर्यवेवं सर्वास्वपि दिनु प्रकारापे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy