SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग इसरा. ८६१ निकrendarsसन्निकार्यसंकमंतिके०) बीजो जंग, संज्ञिकाय थकी असं शिकायें संक्रमे, (सन्निकायानुवासन्निकार्यसंकमंति के ० ) त्रीजो जंग, संज्ञिकाय थकी संज्ञिकायें संक्रमे. (खसन्निकायावायसन्निकार्यसंकमंति के० ) चोथो जंग, प्रसंज्ञिकाय थकी खसंज्ञिका ये संक्रमे, एवं चतुर्नंग जाणवा. (जेएएसन्निवायसन्निवा के० ) जे ए संझिया अथवा संज्ञया बे (सर्व्वते मिलायारा के० ) ए सर्व पञ्चरकालीने जावें मिथ्याचार वाला जावा. ते सर्व जीवने विषे नित्य अत्यंत शठ एटले मूर्ख पणु बसा प्राणीघातने विषे जेनु चित्तबे तथा प्राणिने दंमना करनार केवाय यावत् मिथ्यादर्शन राज्य पर्यंत ढारे पापस्थानकना करनार ते केवाय. ए रीतें नगवंत श्री महावीरदेवें कयुंके जे संयति विरति प्रतिहत प्रत्याख्यान पापकर्म वाला, तथा सक्रिय असंवर एकांत दंमना करनारा, एकांत बाल, एकांत सुता कह्या. ते बाल या विचारित मन वचन घने कायाना परिणाम वाला बतां जे पापकर्म स्वप्नांतरें पण न देखे, तेनुं पण कर्म तेने लागे ॥१०॥ ॥ दीपिका - इति यमुना प्रकारे । खलु वाक्यालंकारे । ते पृथ्वीकायादयोऽसंज्ञिनः संतोऽहर्निशं प्राणातिपाते कर्तव्ये तद्योग्यतया तदसंप्राप्तावपि ग्रामघातकवडुपाख्यायंते यावन्मिथ्यादर्शनशल्ये उपारख्यायंते । तेच कर्मवशात्सर्वयोनिकाच्यपि जीवाः पर्यात्यपेक्षया यावन्मनः पर्याप्तिर्न निष्पद्यते तावत्करणतोऽसंज्ञिनः संतः पश्चात्संज्ञिनोजवंत्येकस्मि नेव जन्मनि । यन्यजन्मनितु एकेंड्रियादयोपि मनुष्यादयः स्युः । परं नव्यानव्यत्ववन्न नि यमः | नव्यानव्यत्वेहि न कर्मायते यतोन ताच्यां व्यभिचारः । ये पुनः कर्मवशगास्ते पुनः संज्ञिनोत्वाऽन्यत्रासंज्ञिनः स्युः खसंज्ञिनश्व भूत्वा संज्ञिनइति । तत्र यत्कर्म बदम स्ति तस्मिन् सत्येव तद विविच्याष्टथक् कृत्याऽविधूयाऽसमुविद्याऽननुताप्याएते चत्वारो पि शब्द एकार्थिकाः । तदेवमत्यक्तकर्माणोऽसंज्ञिकायात्संज्ञिकार्य संक्रामंति संज्ञिकायाद संज्ञिकायंच संज्ञिकायात्संज्ञिकार्य असं शिकायादसं शिकायंच । एवं चत्वारोनंगाः । उप संहरन्नाह । (जेएतेजीवत्ति ) ये एते पर्याप्ताय पर्याप्ताः संज्ञिनोऽसंज्ञिनोवा सर्वे ते मिथ्याचाराय विरतत्वात् तथा सर्वधर्मेषु नित्यं प्रशग्व्यतिपात चित्तदंगाः स्युरेवंभूताश्च प्रा यातिपातादिषु सर्वेष्वप्याश्रव द्वारेषु वर्ततइति ( एवंखलुत्ति) एवमुक्तनीत्या खलु निश्चि गवता वाख्यातमित्यादिना पूर्वोक्तमनुवदति । यावत्पापं कर्म क्रियतइति ॥ १० ॥ ॥ टीका - तदेवं विप्रकृष्ट विषयमपि कर्मबंधं प्रदश्यपसंजिहीर्षुराह । ( इतिखलु तेइत्या वि) इति रूपप्रदर्शने । खनुशब्दोवाक्यालंकारे विशेषणे वा । किं विशिनष्टि । ये इमेि वीकायादयोऽसंज्ञिनः प्राणिनस्तेषां नतर्कों, नसंज्ञा, नमनो, नवाकू, नस्वयं कर्तुं नान्येन Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy