SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागम संग्रह नाग इसरा. त्य शिष्ट विमर्शो विद्यते यथा कस्यचित्संज्ञिनो मंदमंद प्रकाशे स्थाणुपुरुषोचिते देशे किमर्यं स्थाणुरुत पुरुषइत्येवमात्मक कहस्तर्कः संभवति नैवं तेषामसंज्ञिनां तर्काः संनवंतीति । तथा संज्ञानं संज्ञा पूर्वोपलब्धा येत डुत्तरकालपर्यालोचना तथा प्रज्ञानं प्रज्ञा स्वबुध्योत्प्रे , सएवायमित्येवंभूतं प्रज्ञानंच तथा मननं मनोमतिरित्यर्थः । सा चावग्रहादिरूपा त स्पष्टवाक्। साच न विद्यते तेषामिति । यद्यपिच हीं दियादीनां जिन्हें प्रियगल वि वरादिकमस्ति तथापि न तेषां प्रस्पष्टवर्णत्वं । तथा न चैषां पापं हिंसादिकं करोमि कारया मीत्येवं नूताध्यवसाय पूर्वि कामतिस्तथा स्वयं करोम्यन्यैव कारयामीत्येवंनू तोध्यवसायो न विद्यते तेषां । तदेवं तेप्यसंज्ञिनोबालवद्दालाः सर्वेषां प्राणिनां घातनिवृत्तेरभावात्तद्यो ग्यतया घातकाव्यापादकाः । तथाहि । डींडियादयः परोपघाते प्रवर्तते एव तत्रणादि नानृतनाषणमपि विद्यते तेषामविरतत्वात् केवलं कर्मपरतंत्राणां वागनावस्तथाऽद तादानमपि तेषामस्त्येव दध्यादिनऋणात्तथेदमस्मदीयमिदंच पारक्य मित्येवंभूत विचारा नावाच्चेति । तथा तीव्रनपुंसक वेदोदयान्मै थुना विरतेश्व मैथुनसद्भावोपि तथाशनादेः स्थाप नात्परिग्रहसद्भावोपीत्येवं क्रोधमानमायालोनायाव न्मिथ्यादर्शनशव्यसनावश्च तेषामव गंतव्यस्त नावाच्च ते दिवा रात्रौवा सुप्ताजाग्रदवस्थावा नित्यं प्रशठव्यतिपात चित्तदंमानवं ति । तदेव दर्शयितुमाह । ( तंजहा इत्यादि ) तेह्यसंज्ञिनः क्वचिदपि निवृत्तेरनावा तत्प्रत्ययिककर्मबंधोपेतानवंति । तद्यथा । प्राणातिपातयावन्मिथ्यादर्शनशल्यवंतो नवंति । तत्तयाच यद्यपि वैशिष्ट्यमनोवाग्व्यापाररहितास्तथापि सर्वेषां प्राणिनां दुःखोत्पादनतया तथा शोचनतया शोकोत्पादनत्वेन तथा जूरणतया जूरणं वयोहानि रूपं तत्करणशीलता तथा त्रिज्योमनोवाक्कायेन्यः पातनं त्रिपातनं तनावस्तथा दिवा ( तिप्पयाति ) परिवेदनतया तथा ( पिट्टणया ) मुष्टिलोष्टप्रहारेण परिता पनतया बहिरंतश्च पीडया ते चासंज्ञिनोपि यद्यपि देशकाले स्वनावविप्रकृष्टानां न सर्वेषां दुःखं समुत्पादयंति तथापि विरतेरभावात्तद्योग्यतया दुःखपरितापक्लेशादेरप्रति विरता नवंति तत्सद्भावाच्च तत्प्रत्ययिकेन कर्मणा बध्यंते ॥ ए ॥ इति खलु से प्रसन्नणोवि सत्ता होनिसिं पाणातिवाए नवस्काइति जाव प्रदोनिसें परिग्गढ़ नवकाइति जाव मिचादंसणस ने नव स्काइऊं ति एवंभूतवादी सबजोलियावि खलु सत्ता सन्निपो ढुङा सन्निणो दोंति प्रसन्निपो ढुका सन्निपो होंति दोच्चा सन्नी अडवा प्रसन्नी तब से विवि चित्ता प्रविधूपित्ता असंमुबित्ता प्रणतावित्ता प्रसन्निकाय वा सन्नि Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy