________________
७३० दितीये सूत्रकृतांगे वितीयश्रुतस्कंधे तृतीयाध्ययनं. ते जीव त्यां उपना बता ते नाना प्रकारना त्रस भने स्थावर प्राणियोनो स्नेह थाहा रे. इत्यादिक शेष सुगम ॥ एटले वात योनिक थपकाय देखाड्यो. ॥३०॥
॥ दीपिका-यथाप्कायं वक्तुकामस्तत्कायकारणभूतवायुकथनपूर्वमाह । (अहावर मित्यादि) अथैतदाख्यातं । इहैके सत्वाः कर्मोदयात्तत्र वायुयोनिकेऽपकाये व्युत्क्रम्यागम्य नानाविधानां त्रसानां दउरादीनां प्राणिनां स्थावराणां च हरितलवणादीनां सचित्ताचित्त देहेषु तदप्कायशरीरं वायुयोनिकत्वादप्कायस्य वायुना उपादानहेतुनूतेन निष्पादित तथा वातेन संगृहीतं धनपटलांतर्निर्वृत्तं तथा वातपरिगतं वायुनाऽन्योन्यानुगतं अर्ध्वगते वाते नवनागनवति । गगनगतवायुवशाऊलं व्योम्नि संमूर्बते । अधोगते । वाते जलमप्यधः स्यात् तिर्यग्गतेच तिर्यक् वातयोनिकत्वाऊलस्य यत्र यत्र वायुः परिणमति तत्र तत्र तत्कार्यनूतं जलमपि संमूर्बते । जलनेदान् वक्ति । (सत्ति ) अ वश्यायः हिमं महिकाधूमरीकरकाः (हरतपुत्ति) तृणायप्राप्ताजलबिंदवः शुशोदकं प्रतीतं । इहैके जीवाः शुचजले जातानानाविधत्रसस्थावराणां उत्पत्त्याऽऽधारनूतानां स्नेहं जदयंति । शेषं सुगमं ॥ ३० ॥
॥ टीका-सांप्रतमप्कायं प्रतिपादयिषुस्तत्कारणनूतवातप्रतिपादनपूर्वकं प्रतिपाद यतीत्याह । (अहावर मित्यादि) अथानंतरमेत वक्ष्यमाणं पुरा पूर्वमाख्यातं । इहास्मि न जगत्येके सत्तास्तथाविधकर्मोदयानाना विधयोनिकाः संतोयावत्कर्मनिदानेन तत्र तस्मिन्वातयोनिकेऽपकाये व्युत्क्रम्यागत्य नानाविधानां बदुप्रकाराणां त्रसानां दरप्रन तीनां स्थावराणांच हरितलवणादीनां प्राणिनां सचित्ता चित्तनेदनिन्नेषु शरीरेषु तदपूका यशरीरं वातयोनिकत्वादप्कायस्य वायुनोपादानकारणनूतेन सम्यक् संसिकं निष्पा दितं । तथा वातेनैव सम्यगृहीतमन्रपटलांतनिर्वृत्तं तथा वातेनान्योन्यानुगतत्वा त्परिगतं तथोर्ध्वगतेषु वातेषूर्वनागी नवत्यपूकायोगगनगतवातवशादिवि संमूबते जलं तथाऽधस्ताजतेषु त ६शानवत्यधोनागीत्यपकायएवं तिर्यग्गतेषु तिर्यग्नागीनवत्यप्कायः। इदमुक्तं नवति । वातयोनिकत्वादप्कायस्य यत्र यत्रासौ तथा विधपरिणामपरिणतोनव ति तत्र तत्र तत्कार्यनूतं जलमपि संमूर्बते । तस्य चानिधानपूर्वकं नेदं दर्शयितुमा ह । तद्यथा। (उसत्ति ) अवश्यायः (हिमयेत्ति) शिशिरादौवातेरिताहिमकणामिति काः धूमिकाः करकाः प्रतीताः ( हरतणुयत्ति ) तृणायव्यवस्थिताजलबिंदवः गुदोदकं प्रतीतमिति । इहास्मिन्नुदकप्रस्तावे एके सत्तास्तत्रोत्पद्यते स्वकर्मवशगास्तत्रोत्पन्नास्ते जीवास्तेषां नानाविधानां त्रसस्थावराणां स्वोत्पत्त्याधारनूतानां स्नेहमाहारयंति ते जीवा स्तबरीरमाहारयंति अनाहारकान नवंतीत्यर्थः।शेषं सुगमं यावदेतदाख्यातमिति ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org