________________
राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ए ॥ टीका-सांप्रतं सचित्तशरीराश्रयान जंतून प्रतिपादयितुमाह। (एवंखुरगुत्ताए। त्यादि) एवमिति यथा मूत्रपुरीषादावुत्पादस्तथा तिर्यक्शरीरेषु (खुरगुत्ताएत्ति ) चर्म कीटतया समुत्पद्यते । इदमुक्तं नवति जीवतामेव गोमहिष्यादीनां चर्मणोंतः प्राणिनः संम्रयते तेच तन्मांसचर्मणी जयंति नक्ष्यंतश्चर्मणोविवराणि विदधति गलबोणिते पु विवरेषु तिष्ठंतस्तदेव शोणितमाहारयति तथा अचित्तगवा दिशरीरेपि तथा सचित्ताचित्त वनस्पतिशरीरेपि घुणकीटकाः संमूर्यते तेच तत्र संमूर्बतस्तचरीरमाहारयंतीति ॥२५॥
अहावरं पुरस्कायं श्रंगतिया सत्ता गाणाविदजोणिया जाव कम्मणिया एणणं तबवुकमा गाणाविदाणं तसथावराणं पाणाणं सरीरसु सचित्तेसु वा अचित्तेसुवा तं सरीरगं वायसं सिकंवा वायसंगदियंवा वायं परिग दियं नवाएसु नहानागी नवति अदेवाएसु अदेनागी नवति तिरियं वाएसु तिरियंनागी नवति तंजदा नसा हिमए मदिया करए हरत णुए सुशोदए तेजीवा तेसिं पाणाविदाणं तसथावराणं पाणाणं सिणे दमादारेति तेजीवा अहारेति पुढविसरीरं जावसंतं अवरेवियणं तेसिं तसथावरजोणियाणं साणं जावसुझोदगाणं सरीरा पाणावरमा जावमस्कायं ॥ ३० ॥ अर्थ-हवे अपकायतुं प्रतिपादन करे . हवे बीलु स्थानक . श्री तीर्थकरें कडं या जगत् मांहे कोई एक जीव तथाविध कर्मने उदय नानाविध योनिक बता यावत् कर्मने कारणे आकर्षिता त्यां आव्या बता नाना प्रकारे त्रस ते दरादिक अने स्थावर ते दरिकाय लवणादिक प्राणीनां सचित्त अचित्त शरीरने विषे ते अपकायतुं शरीर वायुयें करी निपजाव्युं तथा (वायसंगहियंवा के० ) वायरे करी सम्यक् प्रकारे ग्रह्यु तथा (वायंपरिहियं के० ) वायरे करी अन्योन्य परिगत एटले माहोमांहें मेलव्यु तथा (नवाएसुनट्टनागीनवति के० ) कवंगत वायराने विषे जवंगत नागी थाय एटले कवं वायु थके पाणी पण नपहरो रहे. (अहेवाएसुबहेनागीनवतिके ० ) तथा निचे निचे वायरे निचो होय, (तिरियंवाएसुतिरिय नागीनवति के०) ति वायरे ति जो थाय, जे जे परिणामे वायु वर्ते, तेम तेम पाणी पण परिणमे ( तंजहा के ० ) हवे तेना नाम कहेले. (उसा के ) उसपडे ते (हिमएके० ) हिम (महिया के० ) धू यरी (करए के० ) करगडा (हरतपुए के० ) तृणने अयें स्थित एवा पाणीना बिंड आ (सुखोदए के०) शुशोदक ते स्वन्न पाणी इत्यादिक पाणी जाति मांहें जीव उपजे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org