SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. सत्वाः पृथिवीयो निकाः पृथिवीसंनवाइत्यादयोयथावृक्षेषु चत्वारि सूत्राणि एवं तृणा न्यप्याश्रित्य ज्ञेयाः । ते चामी नानाविधासु पृथिवीयोनिषु तृणत्वेनोत्पद्यंते पृथिवीशरीरं चाहारयतीत्येकं ॥ १०॥ पृथिवीयोनिकेषु तृणेषूत्पद्यंते तृणशरीरं चाहारयंतीति द्वितीयं ॥ ११ ॥ तृणयोनिकेषु तृणेषूत्पद्यंते तृणयोनिकतृणशरीरं चाहारयंतीति तृतीयं ॥ १२ ॥ तृणयोनिकेषु तृष्णावयवेषु मूलादिषु दशस्थानेषूत्पद्यंते तृणशरीरं चाहारयंतीति चतुर्भ सूत्रं ॥ १३ ॥ ( एवं सही ) इत्यादि सुगमं ॥ १४ ॥ १५ ॥ ॥ टीका- सांप्रत वृक्षव्यतिरिक्तं शेषवनस्पतिकायमाश्रित्याह । (यथावरमित्यादि) श्र थापरमिदमाख्यातं यत्तरत्र वक्ष्यते । तद्यथा । इहैके सत्वाः ष्टथिवी योनिकाः पृथिवी संनवाः पृथिवी व्युत्क्रमाइत्यादयोयथावृदेषु चत्वारखालापकाएवं तृणान्यप्याश्रित्य इष्ट व्याः । ते चामी नानाविधासु पृथिवीयोनिषु तृणत्वेनोपपद्यंते पृथिवीशरीरं चाहारयंति ॥१॥ द्वितीयं पृथवीयोनिकेषु तृणेषूत्पद्यते तृणशरीरं चाहारयंतीति ॥ ११ ॥ तृतीर्य तु तृयो निकेषु तृणेषूत्पयंते तृणयोनिकशरीरं चाहारयंतीति ॥ १ ॥ चतुर्थ तृणयोनिकेषु तृणावयवेषु मूलादिषु दशप्रकारेषूत्पद्यंते तृणशरीरं चाहारय॑त्येवं यावदाख्यातमिति ॥ १३॥ एवमौषध्याश्रयाश्चत्वारखालापकानणनीयाः ॥ १४ ॥ नवरमोषधिग्रहणं कर्तव्यमेवं हरिताश्रयाश्चत्वारयालापकानणनीयाः । कुहणेषु त्वेकएवालापकोऽष्टव्यस्तद्यो निकानाम परेषामनावादिति भावः ॥ १५ ॥ ܐܐ अदावरं पुरस्कायं इहेगतिया सत्ता पुढविजोलिया पुढविसंवा जाव कम्म नियाणं तच वुक्कमा पाणाविदजोगियासु पुढवीसु प्रायत्ताए वायत्ताए कायत्ताए कूहणत्ताए कंडुकताएं वेदणियत्ताए निवेदयित्ताए सत्ताए बत्तगत्ताए वासाणियत्ताए कूरत्ताए विनद्वंति ते जीवा तेसिं पापाविदजो णियाणं पुढवीणं सिणेहमादारेंति तेवि जीवा हारेंति पुढविसरीरं जा व संतं वरेवियणं तेसिं पुढ विजोणियाणं आयत्ताणं जाव कूराणं सरी रा पाणावला जावमरकायं एगो चेव आलावगो सेसा तिमि चि ॥ १६ ॥ अर्थ - अथ हवे अन्य स्थानक पूर्वे तीर्थकर देवें कयुंबे. या जगत् मांहे कोई एक सत्व, पृथ्वीयोनिक पृथ्वीने विषे संजवळे. यावत् कर्मने कारणे याकर्षिता त्यां उप ना बता नाना प्रकारनी योनीने विषे, पृथ्वीने विषे, प्रार्यनामा वनस्पति पणे, वाय नामा वनस्पति पणे, कायनामा वनस्पति पणे कुहणत्ताए एटले तोईकोडी नामा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy