SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ए ताए विनति ते जीवा तेसिं अक्षारोहजोणियाणं अक्षारोहाणं सिणेद माहारेति ते जीवा आहारंति पुढविसरीरा आनसरीरा जाव सारूविक डं संतं अवरेवि यणं तेसिं असारोहजोणियाणं अनारोदाणं सरीरा पाणावन्ना जावमकायं ॥७॥ अर्थ-अथ हवे अन्य स्थानक तीर्थकरें कमुळे. थाजगत् माहे कोई एक जीव, अ ध्यारोहयोनियाले, ते अध्यारोह योनिया तेने विषे वली अध्यारोह पणे उपजे, ते अ ध्यारोहयोनिक अध्यारोहनां शरीर श्राहारे. इत्यादिक पूर्ववत् जाणवू. बाही पूर्वै बी जा सूत्रमा वृदयोनिक अध्यारोहनां शरीर बीजा अध्यारोह जीव अहारे, अने यात्री जा सूत्रमा अध्यारोहयोनिक अध्यारोह जीवनां शरीर अहारे, एटलुं विशेष. ए अ ध्यारोहनुं त्रीजुं सूत्र कह्यु. ॥ ७ ॥ ॥ दीपिका-एके सत्वाअध्यारोहसंनवेषु अध्यारोहेषु अध्यारोहत्वेन जायते। येच एवं जायंते तेऽध्यारोहयोनिकानाध्यारोहाणां यानि शरीराणि तान्याहारयति । दितीयसूत्रे वृद योनिकानामध्यारोहाणां यानि शरीराणि तान्यपरेऽध्यारोहाजीवाबाहारयति । अत्रतु थ ध्यारोहयोनिकानां अध्यारोहजीवानां शरीराणीति विशेषः । इदं तृतीयसूत्रं ॥ ७ ॥ ॥टीका-तृतीयं विदं (अहावरमित्यादि) अथापरं पुराख्यातं । तद्यथा। इहके सत्वा अध्यारुहसंनवेष्वध्यारुहत्वेनोपपद्यते । ये चैवमुत्पद्यते तेऽध्यारुहजीवाभादास्यति । त तीये त्वध्यारुहयोनिकानामध्यारुहजीवानां शरीराणि इष्टव्यानीति विशेषः ॥ ७ ॥ अदावरं पुरस्कायं इहेगतिया सत्ता अक्षारोदजोणिया अक्षारोह संवा जाव कम्मनियाणेणं तब वुकमा असारोहजोणिएसु अक्षारोहे सु मलत्ताए जाव बीयत्ताए विनति ते जीवा तेसिं असारोहजोणियाणं अशारोदाणं सिणेहमादारति जाव अवरेवि यणं तेसिं असारोदजोणि याणं मूलाणं जाव बीयाणं सरीरा पाणावन्ना जावमकायं ॥५॥ अर्थ-हवे अध्यारोहनुं चोथु सूत्र श्री तीर्थकरें कयुंजे, ते कहेले. आ जगत् मांहे कोइ एक जीव, अध्यारोहयोनिक ते अध्यारोहने विषे मूल कंदादिक अवयव थक्ने नपजे, ते त्यां उपना थका तेनां शरीर थाहारे, इत्यादिक अर्थ पूर्ववत् जाणवो ॥॥ ॥ दीपिका-अथापरमिदमाख्यातं इहैके सत्वाबध्यारुहयोनिकेष्वध्यारोहेषु मूलकंद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy