SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ २ दितीये सूत्रकृतांगे वितीयश्रुतस्कंधे वितीयाध्ययनं. ' अर्थ-(तेसवेपावाउयायादिकराधम्माणं के) ते सर्व प्रावामुक एटले पाखंझी पोता ने बंदे धर्मना बादिना करनार कहिये, परंतु ते (गाणापन्ना के० ) नाना प्रकारनी बु दिवाला, (णापाबंदा के०) नाना प्रकारना अनिप्राय वाला, (गाणासीला के०) नानाप्रकारना याचारवाला, (गाणादिही के० ) नाना प्रकारनी दृष्टि वाला, (गाणारु ई के०) नाना प्रकारनी रुची वाला, (णाणारंना के०) नाना प्रकारना आरंजना करनारा, (णाणावसाणसंजुत्ता के०) नाना प्रकारना अध्यवसाय तेणे करीने सहित एवा थका, पोतपोतानुं (एगंमहंमंमलिबंधकिच्चा के०) एक महोटुं मंमल बांधि करीने, एटले पंक्ति करीने, (सत्वेएगयानचिति के०) ते सर्व एकज प्रदेशे तिष्ठंति एटले बेगले. ॥ ७० ॥ ॥दीपिका-ते सर्वे प्रावाकाबादिकराः स्वधर्माणांनानाप्रझानानाबंदानानानिप्रायाना नाविधादृष्टिदर्शनं येषां ते तथा नानाविधा रुचिर्येषां ते तथा नानाविधारंजानानाविधा ध्यवसायसंयुक्ताएकं महांतमंडलिबंधं कृत्वा तिष्टंति ॥७॥ ॥ टीका-तदेवं सर्वप्रावामुकामोदांगनतामहिंसां न प्राधान्ये न प्रतिपद्यंतति दर्शयि तुमाह । (तेसवेश्त्यादि) प्रवदनशीलाः प्रावामुकाः सर्वेपि त्रिषष्टयुत्तरत्रिशतपरिमाणाथ पियादिकरायथा स्वं धर्माणां । येपिच तविष्यास्तेपि सर्वे नानानिन्ना प्रज्ञा ज्ञानं येषांते नानाप्रज्ञाः । आदिकराइत्यनेनेदमाह । स्वरुचिविरचितास्ते नवनादिप्रवाहायाताः । ननु चाहतानामपि आदित्व विशेषणमस्त्येव सत्यमस्ति किंतु अनादिहेतुपरंपरेत्यनादिल मेव तेषांच सर्वप्रणीतागमानाश्रयणान्निबंधनानावस्तदनावाच्च निन्नपरिझानमतएव नानाबंदाः। बंदोऽनिप्रायः । निन्नानिप्रायाइत्यर्थः तथाहि । उत्पादव्ययध्रौव्यात्मके वस्तु नि सारव्यैरेकांतेनावि वतिरोनावाश्रयणादन्वयिनमेव पदार्थ सत्यत्वेनाश्रित्य नित्यप दं समाश्रितास्तथा शाक्याअत्यंतदणिकेषु पूर्वोत्तरनिन्नषु पदार्थेषु सत्सु सएवायमिति प्रत्यनिझा प्रत्ययः सदृशापरापरोत्पत्तिर्वितथानां नवतीत्येतत्पदसमाश्रयणादनित्यपदं समाश्रिताइति । तथा नैयायिकवैशेषिकाः केषांचिदाकाशपरमाएवादीनामेकांतेन नित्य त्वमेव कार्यव्याणांच घटपटादीनामेकांतेनानित्यत्वमेवाश्रिताः। एवमनया दिशाऽन्येपि मीमांसकतापसादयोऽज्यूह्याइति । तथा ते तीथिकानानाशीलं येषां ते तथा शीतं व्रत विशेषः सच जिन्नस्तेषामनुनवसिदएव । तथा नाना दृष्टिदर्शनं येषांते तथा नानारु चिरेषां ते नानारुचयस्तथा नानारूपमध्यवसानमंतःकरणप्रवृत्तिर्येषां ते तथा इदमुक्तं जवति । अहिंसा परमं धर्मागं । साच तेषां नानानिप्रायवाद विकलत्वेन व्यवस्थिता। तस्याएव सूत्रकारः प्राधान्य दर्शयितुमाह । ते सर्वेपि प्रावाउकायथास्वपदमाश्रिताएक त्र प्रदेशे संयुतामंमलिबंधमाधाय तिष्ठति ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy