SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ द्वितीये सूत्रकृतांगे द्वितीयश्रुतस्कंधे द्वितीयाध्ययनं . बाह्य पर्षद्भवति । तद्यथा दासः स्वदासीसुतः प्रेष्यः प्रेषणयोग्यः नृतकोमूल्यगृ हीतः नागिकः कृष्यादौ सनागग्राही कर्मकरः प्रतीतः जोगपरोनायकाश्रितः कश्चित् ते दासादयोऽन्यतरस्मिन्स्वल्पेऽप्यपराधे स्वयं गुरुतरं दंडं प्रयुंजंति । सच नायकस्तेषां दा सादीनां यथा धौ स्वल्पेऽपराधेपि गुरुदंडं वक्ष्यमाणं प्रयुक्ते । तद्यथा इमं दासं दंडय त यूयमित्यादि सुगमं । यावदिममन्यतरेणाऽगुजेन कुत्सितमारेण मारयतइति ॥ ६३ ॥ ॥ टीका - पुनरन्यथा बहुप्रकारमधार्मिकपदं प्रतिपिपादयिषुराह । (सेजहाणामएइ त्यादि ) तद्यथेत्युपदर्शनार्थोनामशब्दः संभावनायां संभाव्यते । यस्मिन्विचित्रे संसा रे केचनैवंभूताः पुरुषाः केवलमसूर तिजमुद्रादिषु पचनपाचनादिकया क्रियया स्वपरार्थ मयता प्रयत्नवंतो निष्कृपाः क्रूरा मिथ्यादंडं प्रयुंजंति । मिथ्यैवाऽनपराधिष्वेव दोषमारो प्य दंडोमिथ्यादंडस्तं विदधति । तथैवेमे प्रयोजनं विनैव तथाप्रकाराः पुरुषानिष्करुणा जीवोपघात निरता स्तित्तिरवर्तकलावकादिषु जीवनप्रियेषु प्राणिष्वयताः क्रूरकर्माणोदंड प्रयुंजंति । तेषां च क्रूरधियां "यथा राजा तथा प्रजा" इति प्रवादात् परिवारोपि तथाचूतए व नवतीति । तथा दर्शयितुमाह । ( जावियसेइत्यादि) या पिच तेषां बाह्या पर्षद्भवति । तद्यथा । दासः स्वदासीसुतः प्रेष्यः प्रेषणयोग्पोनृ त्योनृ त्य देश्यानृतकोवेतवेनोदकाद्या नयनविधायी तथा नागिकोयः षष्ठयंशा दिलानेन कृष्यादौ व्याप्रियते कर्मकरः प्रती तस्तथा नायिकाश्रितः कश्चिनोगस्तदेवं ते दासादयोऽन्यस्य लघावप्यपराधे गुरुतरं दंडं प्र युंजंति प्रयोजयंतिच | सच नायकस्तेषां दासादीनां बाह्यपर्षभूतानामन्यतरस्मिंस्तथा ल घावपराधे शब्दश्रवणादिके गुरुतरं दंड वक्ष्यमाणं प्रयुंक्ते । तद्यथा । इमं दासं प्रेष्यादि कंवा सर्वस्वापहारेण दंडयत यूयमित्यादि सूत्रसिद्धं यावदिममन्यतरेणानेन कुत्सित मारेण व्यापादयत यूयं ॥ ६३ ॥ जाविय से नितरिया परिसा नवइ तंजदा मायाश्वा पियाइवा जाया इवा नगिणीश्वा नक्काश्वा पुत्ताइवा धूताइवा सुहाइवा तेसिपियां अन्नयरंसि महालदुगंसि प्रवरादंसि सयमेव गरुयं दमं णिवत्तेश सदगवियसि बोलत्ता भवइ जढ़ा मित्तदोसवत्तिए जाव दिए परंसि लोगंसि ते कंति सोयंति जूरंति तियंति पिहंति परितप्यंति ते डुकणसोयणजूरण पिट्टणपरितप्पणवबंधणपरि किसान पडिविर या नवति ॥ ६४ ॥ अर्थ - ( जाविय सेयनिंत रियापरिसानवइके ० ) जे पण तेनी अच्यं तरनी परिषदा होय Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy