SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ ७३० द्वितीये सूत्रकृतांगे द्वितीयश्रुतस्कंधे द्वितीयाध्ययनं. ॥ टीका- सांप्रतं विपर्यस्तदृष्टयोऽगाढ मिथ्यादृष्टयोऽनिधीयते (सेएगइत्यादि ) थै कः कश्चिदनिगृहीतमिय्यादृष्टिरनङ्कः साधुप्रत्यनीकतया श्रमणादीनां निर्गतां प्रविश तां वा स्वतश्च निर्गच्छन् प्रविशन् वा नानाविधैः पापोपादाननूतैः कर्म निरात्मानमुपख्या यिता जवतीत्येतदेव दर्शयति । यथवेत्ययमुत्तरापेक्षया पक्षांतरोपग्रहार्थः । क्वचित्साधु दर्शने सति मिथ्यात्वोपहतदृष्टितयाऽपशकुनोयमित्येवं मन्यमानः सन् दृष्टिपथादपसारयन् साधुमुद्दिश्यावज्ञयाप्सरायाश्च पुटिकायाः स्फालयिता नवत्यथवा तत्तिरस्कारमापादय न परुषं वचोब्रूयात् । तद्यथौदन मुंम निरर्थककायक्लेश परायार्बुदे ऽपसरायतस्तदसौ चुकुटिं विदध्यादसत्यंवा ब्रूयात् तथा निक्षाकालेनापि (से) तस्य निहोरन्येन्यो निका चरेज्योऽनुपश्चात्प्रविष्टस्य सतोऽत्यंतडुष्टतयाऽन्नादेन दापयिता जवत्यपरंच दानोद्यतं नि पेचयति तत्प्रत्यनीकतयैतच्च ब्रूते । इमे पाखंडिकाजवंति तएवंभूतानवंतीत्याह । ( चो पंत्ति ) तृणकाष्ठहारादिकमधमकर्म विद्यते येषां ते ततस्तथा नारे कुटुंबनारेण पोह लिकादिनारे वाऽऽक्रांताः पराननाः सुखनिप्सवोऽलसाः क्रमागतं कुटुंबं पालयितुमसम स्तिया पात्रतमाश्रयंति । तथाचोक्तं । गृहाश्रमपर इत्यादि । तथा ( वेसलगत्ति ) वृषनाधमाः अड्जातयस्त्रिवर्गप्रतिवारकास्तथा कृपणाः क्लीबा व्यकिंचित्कराः श्रमणा नवंति प्रव्रज्यां गृहं तोति ॥ ५४ ॥ ते इमेव जीवितं धिजीवितं संपडिबर्हेति नाइ ते पारलोगस्स छाए किंचिवि सिलीसंति ते कंति तेसोयंति तेज़रंति तेतिष्यंति तेपिहं तितेपरितप्पंति तेडकण जूरण सोयण तिप्पण पिट्टण परितिप्पण वह बंधपरिकिलेसा पडिविरया नवंति ते मदया आरंभेणं ते महया समारंभेणं तेमदया प्रारंभसमारंभेणं विरूवरुवेदि पाव कम्मे किच्चेदि नरालाई मस्सगाई जोगनोगाई जित्तारो जवंति ॥ तं जहा अन्नं अन्नकाले पाणं पाणकाले वतं वचकाले लेणंले काले सय सयणकाले पुवावरंचणं सहाए कयबलिकम्मे कयकोजयमंगल पायच्चिते सिरस्साए हाए कंटेमालाकडे याबद्दमणिसुवन्ने कप्पियमा लामवली पडिबधसरीरवग्घारियसोणिसुत्तगमनदामकलावे अ हतवच्चपरिदिए चंदणोकितगायसरीरे महति महालियाए कूडा गारसाला ए महति महालयंसि सीहासांसि इवी गुम्मसंपरि वुडे स Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy