SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ ७०६ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे वितीयाध्ययनं. ___ ए तेर जे कियाना स्थानक ले ते मात्र एक श्रीवईमान स्वामियेंज नथी कह्या, किंतु ? अन्य बीजा पण सर्व तीर्थकरें कह्याने. एवो नाव देखाडे. (सेबेमि के०) श्री सुधर्मस्वामि जंबूस्वामि प्रत्ये कहेले के, में श्री महावीर पासेंथी सांजल्याने जे पूर्वोक्त अर्थ, ते तुमने कह्या. ते अर्थ (जेयतीता के० ) अतीतकालें जे तीर्थकर थया (जेयपड़पन्ना के०) तथा जे तीर्थकर हम णा वर्तमान कालें, वली (जेयागमिस्सा के) जे आगमिककालें तीर्थकर थशे, (अरिहंता के० ) ते श्री अरिहंत पूजा सत्कार करवा योग्य, (जगवंता के०) ऐश्वर्यादिकगुण युक्त, (सक्वेतेएयाश्चेव के० ) ते सर्व तीर्थ करें निश्चे थकी, ए (तेरसकिरियाताणा के ) तेर क्रियाना स्थानक जे ते अतीतका लें नांख्या, वर्तमान काले नांखे,अने आगमिक कालें नांवशे. विशेष प्ररूप्या. विशेष प्ररूपेले, अने विशेष प्ररूपशे. एम निश्चे ए तेरमो क्रिया स्थानक अतीतकाले सेव्यो, वर्तमान कालें सेवेले, अने आगमिक कालें सेवशे. जेम जंबूदीपने विषे बे सूर्य सरखो प्रकाश करे , तथा जेम प्रदीप सरखं अजवालुं करेले, तेम तीर्थकर पण त्रणेकालें वर्त मान बता, सरखो उपदेश आपेले. ॥ २४ ॥ ॥ दीपिका-अथापरं त्रयोदशं क्रियास्थानमीर्यापथिकं नाम बाख्यायते । ईरणं र्या तस्यास्तया वा पंथार्यापथः स विद्यते यस्य तदीर्यापथिकं । एतच शब्दव्युत्पत्तिनिमित्तं । प्र वृत्तिनिमित्तंतु इदं । सर्वत्रोपयुक्तस्य निकषायस्य समीक्तिमनोवाकायक्रियस्य या कि या तया यत्कर्म तदीर्यापथिकं सैव वा किया र्यापथिका । तस्याः स्वरूपमाह । (इहरखनु इत्यादि ) आत्मनावार्थ संवृतस्याऽनगारस्य र्यादिकानिः पंचनिः समितिनिर्मनोवाका यैः समितस्य तिसृनिर्गुप्तिनिर्गुप्तस्य गुप्तेंशियस्य नवब्रह्मचर्य गुप्तिसहितब्रह्मचारिणश्च उ पयुक्तं गतस्तिष्ठतोनिषीदतस्त्वग्वर्तनां कुर्वाणस्य तथा उपयुक्तमेव वस्त्रं पतग्रहं कं बलं पादपुंबनंवा गृाहतोनिक्षिपतोवा यावञ्चकुःपदम निपातमपि उपयुक्तं कुर्वतः सतो प्यस्ति विद्यते विमात्रा विविधा मात्रा सूक्ष्मा क्रिया र्यापथिकानाम केवलिनापि क्रिय ते । यतः सयोगी जीवः क्षणमप्येकं निश्चलः स्थातुं नशक्तोऽतिवह्निताप्यमानजलव कार्मणशरीरानुगतः सदा परिवर्तमानएवास्ते । ततः केवलिनोपि सूक्ष्मगात्रसंचाराः स्युस्तैश्च कर्म बध्यते तदर्यापथिकं तस्य याऽवस्था सा किया । (सापढमेति) निकषा यिणा यत्कर्म बध्यते तत्प्रथमसमये बइंस्टष्टं चेति तक्रियैव बस्टष्टेत्युक्ता । वितीय समये वेदिताऽनुनता तृतीयसमये निजी । केवलयोगनिमित्तं यत्कर्म बध्यते तस्य न सांपरायिकस्येव स्थितिः किंतु प्रकृतितः सातावेदनीयं तत् १ स्थितितोदिसमया स्थितिकं २ अनुनावतः गुनानुनावमनुत्तरसुरसुखातिशायि ३ प्रदेशतो बदुप्रदेशमस्थि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy