SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ ६ए। वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे वितीयाध्ययनं. पताडयिता नवति । तथाविधे पुरुषे स्वल्पापराधेपि महादंडकारिणि एकत्र वासं कुर्वति मातापित्रादयोउनसः स्युः । तस्मिन् प्रवसति दूरं गजति सति सहवासिनः सुमनसः सुखिनः स्युः । तथाप्रकारस्तादृशः पुरुषोदंडस्य पार्श्व दंडपार्थ तदिद्यते यस्यासौ, दंडप्रत त्तोदंडः पुरस्कृतोयेन सदंडपुरस्कृतोऽस्मिन् लोके स्वस्य परेषां चाऽहितः परलोकेप्यहितः संज्वलनः क्रोधकारी क्रोधनोवधबंधादिषु अविमृश्य प्रवृत्तिकत् पष्ठिमांसखादकः परम र्मोद्घट्टनतः। एवं तस्य स्वल्पापराधेपि महादंड कर्तुस्तदंडप्रत्ययिकं सावा कर्माधीयते बध्यते । तदेतदशमं क्रियास्थानमारख्यातमिति । अन्ये पुनरष्टमं क्रियास्थानमात्मदोषप्रत्य यिकमाचदते । नवमंतु परदोषप्रत्ययिकं । दशमं पुनः प्राणवृत्तिकमिति ॥ १७ ॥ ॥टीका-अथापरं दशमं क्रियास्थानं मित्रदोषप्रत्ययिकमारख्यायते । तद्यथानाम कश्चित्पु रुषः प्रनुकल्पोमातापितृसुहृत्स्वजनादिनिः सार्धं परिवसंस्तेषांच मातापित्रादीनामन्यतमे नानानोगतया यथाकथंचि नघुतमेप्यपराधे वाचिके उर्वचनादिके तथा कायिके हस्तपा दादिके संघट्टरूपे कते सति स्वयमेवात्मना क्रोधमातोगुरुतरं दंडं दुःखोत्पादकं निवर्त यति करोति । तद्यथा शीतोदके विकटे प्रनूते शीतेवा शिशिरादौ तस्यापराधकर्तुः काय मधोबोलयिता नवति तथोमोदकविकटेन कार्य शरीरमपसिंचयिता । तत्र विकटग्रह णामतैलेन कांजिका दिनावा कायमुपतापयिता नवति तथाऽनिकायेनाल्मुकेन तप्ताय सावा कायमुपदाहयिता नवति तथा जोत्रेणवा वेत्रेणवा नेत्रेणवा त्वचा वासनादिक पाललतया वाऽन्यतरेण वा दवरकेण ताडनतस्तस्यापराधकर्तुः शरीरपार्थाणि उहालयितुं चर्माणि मुंपयितुं नवति तथा दंडादिना कायमुपताडयिता नवति । तदेवमल्पापराधिन्य पि महाक्रोधदंडवति तथा प्रकारे पुरुषजाते एकत्र वसति सति तत्सहवासिनोमातापि त्रादयोऽर्मनसस्तदनिष्टाशंकया नवंति तस्मिंश्च प्रवसति देशांतरे गति गतेवा तत्सहवा सिनः सुमनसोनवंति । तथाप्रकारश्च पुरुषजातोऽल्पेप्यपराधे महांतं दंडं कल्पयतीत्ये तदेव दर्शयितुमाह । दंडस्य पाच दंडपाच तदिद्यते यस्यासौ दंडपावी स्वल्पतया स्तो कापराधे कुप्यति दंडं च पातयति । तमप्यतिगुरुमिति दर्शयितुमाह । दंडेन गुरुकोदंड गुरुः। यस्यच महान् दंडोनवति असौ दंडेन गुरुर्नवति । तथा दंडः पुरस्कृतः सदा पुर स्कृतदंडइत्यर्थः । सचैवंनूतः स्वस्य परेषां चास्मिन् लोकेऽस्मिन्नेव जन्मनि अहितः प्रा जिनामहितदंडपातनात् तथा परस्मिन्नपि जन्मन्यसावहितस्तहीलतया चासौ यस्य कस्य चिदेव येन केनचिदेव निमित्तेन दणेक्षणे संज्वलयतीति संज्वलनः सचात्यंतक्रोधनोवध बंधनविल्वेदादिषु शीघ्रमेव क्रियासु प्रवर्तते तदनावेप्युत्कटषतया मर्मोद्घट्टनतः एष्ठिमां समपिरखादेत्तत्तदसौ ब्रूयात् । येनासावपि परः संज्वलयेत् ज्वलितश्चान्येषामपकुर्यात् त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy