________________
राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ६५ थर्थ-(पढमे दंमसमादाणे के०) त्यां पहेलोजे क्रिया स्थानक ते (असामवत्तिएत्ति पाहिजर के० ) अर्थ दंग प्रत्ययिक एवे नामे कहियें.यें (सेजहाणामए के) ते यथा दृष्टांते कहेले. णाम एवी संनावनायें . ( केश्पुरिसे के०) कोइएक पुरुष, (यायहेनवा के) पोताने अर्थ, अथवा (गाइहेन्वा के०) झाति स्वजनादिकने अ थे, (आगारहेवा के०) घरने अर्थ, (परिवारहेवा के०) दास दासी कुमारादिक परिवारने अर्थ, (मित्तहेवा के०) मित्रने अर्थे, ( णागहेवा के० ) नागकुमार देव ताने अर्थ, (नूतहेवा के०) नूत देवताने यथे, (जरकहेवा के०) यद देवताने अर्थे, (तदंतसथावरेनिंपाणेहिं के०) ते दम, त्रस बने स्थावर प्राणीनने विषे ( सयमेवणि सिरिंति के० ) स्वयमेव एटले पोतेंज उपघात करे. (थरमेण विणिसिरावेंति के) य नेरा बीजा पासें नपघात करावे. (यपिणि सिरिसमणुजाण के०) अनेरो बीजो को नपघात करतो होय तेने अनुमोदे. (एवंखलु के० ) एरीतें निचे थकी (तस्सतप्पत्ति यंसावर्जति के) करण करावण अने अनुमतियें करी करे, तेहने तत्प्रत्ययिक सावद्य पाप कर्म (आहिऊ के० ) बंधाय (पढमेदंमसमादाणेयादमवत्तिएत्तियाहिए के०) एटले प्रथम क्रिया स्थानक अर्थदंग प्रत्ययिक एवे नामे कयुं. ॥ ५ ॥
॥ दीपिका-प्रथमं दंडसमादानमर्थदंडप्रत्ययश्त्याख्यायते । तद्यथा नाम कश्चित्पुरु षः आत्महेतुमात्मार्थ ज्ञातिहेतुं स्वजनाद्यर्थ यागारहेतुं गृहाथ परिवारार्थ मित्रनाग नूतयदाद्यर्थ तं दंडं त्रसस्थावरेषु प्राणिषु स्वयं निसृजति निदिपति अन्येनापि कारयति अन्यं निसृजंतं समनुजानीते एवं तस्य तत्प्रत्ययिकं सावद्यं कर्म थाधीयते संबध्यते ए तत्प्रथमं दंडसमादानमर्थदंडप्रत्ययिकमित्याख्यातं ॥ ५ ॥
॥ टीका-यथोदेशस्तथा निर्देशतिकवा प्रथमाक्रियास्थानादारन्य व्याचिख्यासुरा ह । (पढमे त्यादि) यत्प्रथममुपात्तं दंडसमादानमर्थायदंड मित्येवमाख्यायते। तस्यायम र्थः । तद्यथा नामकश्चित्पुरुषः । पुरुषग्रहणमनुक्तमुपलक्षणं । सर्वोपि चातुर्गतिकः प्रा स्यात्मनिमित्तमात्मार्थ तथानिझातिनिमित्तं स्वजनाद्यर्थ तथाऽगारं गृहं तन्निमित्तं तथा परिवारोदासीकर्मकरादिकः परिकरोवा गृहादेवत्त्यादिकस्तन्निमित्तं तथा मित्रनागनूतय दाद्यर्थ तथानृतं स्वपरोपघातरूपं दंडं त्रसस्थावरेषु स्वयमेव निसृजति निक्षिपति दंड मिव दंडमुपरि पातयति प्राण्युपमर्दकारिणी क्रियां करोतीत्यर्थः । तथाऽन्येनापि कार यत्यपरं दंड निसृजते समनुजानीते । एवं कतकारितानुमतिनिरेव तस्याऽनात्मज्ञस्य त त्प्रत्ययिकं सावधक्रियोपात्तं कर्माधीयते संबध्यतेइति । एतत्प्रथमं दंडसमादानमर्थदंड प्रत्ययिकमित्याख्यातमिति ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org