________________
६४२ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे प्रथमाध्ययन. नवसदृशौ तथा जुजौ करिकराऽकारौ परपुरंजयौ प्रणयिजनमनोरथपूरकौ शत्रुशतजीवि तांतकरौ यथा मम न तथान्यस्य कस्यापीत्येवं पादावपि पद्मगर्नसुकुमारा वित्यादि सु गमं । यावत्स्पर्शाः स्पर्शनेश्यिं ममाति ममीकरोति । याङ् मे, न ताहगन्यस्येति ना वः। एतच हस्तपादादिकं स्पर्शनेडियपर्यवसानं शरीरावयवसंबंधित्वेन विवदितं यत्किम पि वयसः परिणामात्कालकतावस्थाविशेषात् (परिजूरइत्ति ) जीर्णतां यांति प्रतिक्षणं विशरारुतां याति तस्मिंश्च प्रतिशरीरं विशीयति शरीरे प्रतिसमयमसौ प्राणी एतस्मादृश्य ते । तद्यथा । आयुषः पूर्वनिबछात्समयादिहान्याऽपचीयते आवीचीमरणान्युपगमात् । तथा बलादपचीयते तथा वयसोयौवनावस्थायाश्चवमाने शरीरे प्रतिक्षणं शिथिलीनव त्सु संधिबंधनेषु बलादवश्यं चश्यते । तथा वर्णात्त्वचश्वायातोऽपचीयते तत्र च सन त्कुमारदृष्टांतोवाच्यः तथा जीर्यति शरीरे श्रोत्रादीनांड्रियाणि सम्यक् स्वविषयं परिने तुमलं । तथाचोक्तं । बाल्यं वृवियोमेधा, त्वक्चतुःशुक्रविक्रमाः॥ दशकेषु निवर्तते म नः सर्वैश्यिाणि च ॥१॥ विशिष्टवयोहान्या सुसंधितः सुबहः संधिर्जानुकूर्परादिको विसं धिर्नवति विगलितबंधनोनवतीत्यर्थः । तथा वलितरंगाकुलं सर्वतः शिराजालवेष्टितमा त्मनोपि शरीरमिदमुगन्नवति किंपुनरन्येषां । तथाचोक्तं । वलिसंततमस्थिशेषित शिथिलस्नायुतं कलेवरं ॥ स्वयमेव पुमान जुगुप्सते, किमु कांताः कमनीय विग्रहाः॥१॥ तथा कृमाः केशावयःपरिणामे जलप्रदालिताधवलतां प्रतिपद्यते । तदेवं वयःपरिणा मापादितसन्मतिरेतनावयेत् । तद्यथा । यदपीदं शरीरमुदारं शोननावयवरूपोपेतं विशि ष्टादारोपचितमेतदपि मयावश्यं प्रतिक्षणं विशीर्यमाणमायुषः दये विप्रहातव्यं नविष्य तीत्येतदवगम्य शरीरानित्यतया संसारासारतां संख्यायावगम्य परित्यक्तसमस्तगृहप्रपंचो निष्किंचनतामुपगम्य सनिर्देहदीर्घसंयमयात्रार्थ निदाचर्यायां समुबितः सन् विधा लोकं जानीयादिति । तदेव लोक विध्यं दर्शयितुकामयाह । तद्यथा ।जीवाश्च प्राणधारणा स्तविपरिताश्चाजीवाधर्माधर्माकाशादयः। तत्र तस्य निदोर हिंसाप्रसिक्ष्ये जीवान् विना गेन दर्शयितुमाह । जीवाथप्युपयोगलदाणा विधा । तद्यथा । त्रस्यंतीति त्रसादीडि यादयः तथा तिष्टंतीति स्थावराः पथिवीकायादयः। तेपि सूक्ष्मबादरपर्याप्तकापर्याप्तकादि नेदेन बहुधाइष्टव्याः । एतेषु चोपरि बहुधा व्यापारः प्रवर्तते ॥ १२ ॥
इह खलु गारबा सारंना सपरिग्गदिया संगतिया समणा माहणावि सारंना सपरिग्गदाविजेश्मे तसा थावरा पाणा ते सयं समारनंति अ नेणावि समारंभावेति अमंपि समारनं तं समणुजाएंति ॥४३॥श्द खलु गारबा सारंना सपरिग्गहा संतेगतिया समणा माहणावि सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org