SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानाउरका जैनागम संग्रह नाग उसरा. ६३३ दिकाः शिलाः प्रवाल विद्रुमं । यदिवा (शिलप्पवालंति) श्रियायुक्तं प्रवालं श्रीप्रवालं वर्णादिगुणोपेतं तथा ( रत्तरयणंति) रक्तरत्नं पद्मरागादिकं तथा सत्सारं शोनन सारमित्यर्थः । शूलमण्यादिकं तथा स्वापतेयं शुई इव्यजातं सर्वमेतत्पूर्वोक्तं मे ममोपनोगाय नविष्यति । तथा शब्दावेएवादयोरूपाण्यंगनादीनि, गंधाः कोष्ठपुटाद योरसामधुरादयोमांसरसादयोवा, स्पर्शामृदादयएते सर्वेपि खल्ल मे कामनोगायाहमप्ये षां योगमार्थ प्रनविष्यामीत्येवं संप्रधार्य;॥३६॥ समेधावी पूर्वमेवात्मानं विजानीया देवं पर्यालोचयेत् । तद्यथा । इह संसारे। खलुशब्दोऽवधारणे । इहैवास्मिन्नेव जन्मनि म नुष्यनवे ममान्यतरहुःखं शिरोवेदनादिकं आतंकोवाऽऽशु जीवितापहारी शूलादिकः समु त्पाद्यते । तमेव विशिनष्टि । अनिष्टोऽकांतोऽप्रियोऽशुनोऽमनोझोऽवनामयतीत्यवनामः पीडाविशेषकारी दुःखरूपोयदि वा नमनागमनाक् मे मम नितरामित्यर्थः । कुखयतीति ःखं पुनरपि उःखोत्पादन अत्यंतःखप्रतिपादनार्थ सुखलेशस्यापि परिहारार्थ च नोने व शुनकर्मविपाकोदितत्वादिति । अत्रच यउक्तं पुनरुच्यते तदत्यादरख्यापनार्थ तक्षिशे षप्रतिपादनार्थ वेति । तदेवंनूतं फुःखं रोगातकं वा हंततिखेदे नयाघातारोयूर्य क्षेत्रवस्तु हिरण्यसुवर्णधनधान्यादिकाः परिग्रह विशेषाः शब्दादयोवा विषयास्तथा हे जगवंतः! कामनोगायूयं मया पालिताः परिगृहीताश्च ततोयूयमपीदं सुःखं रोगातंकं वा (परि याश्यहत्ति ) विनागशः परिगृहीत यूयं । अत्यंतपीडयोविनः पुनस्तदेव उःखं रोगातकं वा विशेषण वारेणोच्चारयति । अनिष्टमप्रियमकांतमगुनममनोझममनाग्नूतमवनामकं वा कुःखमेवैतन्नोगुनमित्येवंनूतं ममोत्पन्नं यूयं विनजताहमनेनातीव दुःखामीति दुःखि तइत्यादि पूर्ववन्नेयमित्यतोऽमुष्मान्मामन्यतरस्माहुःखाजोगांतकामा प्रतिमोचयत यूयं । अनिष्टादिविशेषणानि तु पूर्ववक्ष्याख्येयानि। प्रथमं प्रथमांतानि पुर्दितीयांतानि सां प्रतं पंचम्यतानीति । नचायमर्थस्तेन ःखितेनैवमेवेति यथाप्रार्थितस्तथैव लब्धपूर्वोन वति । इदमुक्तंनवति । नहि ते क्षेत्रादयः परिग्रहविशेषानापि शब्दादयः कामनोगास्त दुःखितं उःखादिमोचयंतीति ॥ ३७ ॥ इह खलु कामनोगा पोताणाएवा पोसरणाएवा पुरिसेवा एगता पुविं कामनोगे विप्पजति कामनोगावा एगता पुद्धिं पुरिसं विप्पजति अन्ने खलु कामनोगा अन्नो अदमंसि से किमंगपुण वयं अन्नमन्नेहिं काम जोगेहिं मुबामो इति संखाएणं वयंच कामनोगेदिं विप्पजहिस्सामो से मेदावि जाणेजा बादिरंगमेत्तं ॥ ३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy