SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ԱՋԵ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे प्रथमाध्ययनं. पश्यति । किंनूतं । तीरात्परिचष्टमनवाप्तपद्मवरपौंडरीकमुनयचष्टमंतराजएवावसीदंतं च दृष्ट्वा तमेवमवस्थं पुरुषं ततोसौ द्वितीयः पुरुषस्तं प्राक्तनं पुरुषमेवं वदेत् ॥ होइति खेदे | सर्वत्र मिति वाक्यालंकारे । इष्टव्योयोयं कर्दमे निमग्नः पुरुषः सोखेदज्ञोऽकुशलोऽ पंडितोव्यक्तोमेधावी बालोन मार्गस्थोनोमार्गज्ञोनोमार्गस्य गतिपराक्रमज्ञः । अकुशलत्वा दिके कारणमाह । यद्यस्मादेषपुरुषएतत्कृतवान् । यद्यहं खेदज्ञः कुशलइत्यादि नणित्वा पद्मवरपौंडरीकमुत्क्षेप्स्यामीत्येवं प्रतिज्ञातवान् । नचैतत्पद्मवर पौंडरीकमेवमनेन प्रकारेण यथाऽनेनोत्देतुमारब्धं नैवमुत्देतव्यं यथायं पुरुषोमन्यतइति ॥ ७ ॥ ततोहमेवा स्योत्प ऐसे कुशलइति दर्शयितुमाह । (हमसीत्यादि) जावदोच्चे पुरिसाजाएत्ति । सुगमं ॥ ८ ॥ तृतीयं पुरुषमधिकृत्याह । ( ग्रहावरे तच्चेइत्यादि) सुगमं यावच्चतुर्थः पुरुष जातइति ॥ ए ॥ द निकू सूदे तीरही खेयन्ने जाव परक्कम अन्नतराने दिसाने वा अदिसान वा यागम्म तं पुरकरिणि तीसे पुरकरिणीए तीरे हिच्चा पा संति तं एवं महंतं पठमवरपोंमरीयं जावपडिरूवं ते तच चत्तारि पुरि सजाए पासंति पहीणे तीरं प्रपत्ते जाव पनमवर पोंमरीयं पोहचाए पोपाराए अंतरापुरकरिणीए सेयंसि पिसने तएवं से निकू तं एवं वयासी प्रहो णं इमे पुरिसा प्रखेयन्ना जाव णो मग्गस्स गति परक्कमण जन्नं एते पुरिसा एवं मन्ने अम्दे तं पमवर पोहरीयं निस्सिमो णो खलु एयं पनुमवपमरीयं एयं नन्निखेतवं जहा एते पुरिसा मन्ने अहमंसि निस्कू लूदे तीरी खेयन्ने जाव मग्ग स्स गतिपरक्कम अमेयं पनमवरपोमरीयं नसिकिस्सामित्ति क इतिवच्चा से भिकू णो प्रक्किमे तं पुरकरिणि तीसे पुरकरिणीए तीरे हिच्चा सकुका नृप्पयादि खलु जो पनमवर पोंमरीया उप्पया हि असे उपति ते पनमवरपोंमरी ॥ १० ॥ किट्टिए नाए सम पानसो पण से जाणितवे नवति जंतेति समां जगवं महावीरं बढ़वे निग्गंथाय निग्गंथीय वंदति नर्मसंति वंदेत्ता नमंसित्ता एवं वयासि किट्टिए नाए समानुसो पुल से ए जालामो स मानसोत्ति समणे जगवं महावीरे तेय बहवे निग्गंथेय निग्गंथीय प्रा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy