SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ५७४ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे प्रथमाध्ययनं. रे ॥ ५ ॥ थानंतरमेवंभूत पुष्करिण्याः पूर्वस्यादिशः कश्विदेकः पुरुषः समागत्य तां पुष्क रिणीं तस्याश्च तीरे तटे स्थित्वा तदेतत्पद्मप्रासादादिप्रतिरूपांत विशेषण कलापोपेतं स पुरुषः पूर्वदिग्नागव्यवस्थितएवमिति वक्ष्यमापनीत्या वदेत् ब्रूयात् । (हमंसेति) यह मस्मि पुरुषः । किंनूतः कुशलोहिता हितप्रवृत्तिनिपुणस्तथा पापाल्लीन: पंडितोधर्मज्ञो देशकालज्ञः क्षेत्रज्ञोव्य क्तोबालनावान्निष्क्रांतः परिणतबुद्धिर्मेधावी लवनोत्प्लवनयोरुपाय इस्तथा बालोमध्यमवयाः षोडशवर्षोपरिवर्ती मार्गस्थः सद्विराचीर्णमार्गव्यवस्थितस्त या सन्मार्गज्ञस्तथा मार्गस्य या गतिर्गमनं वर्तते तया यत्पराक्रमणं विवक्षित देशगमनं तानातीति पराक्रमशः । यदिवा पराक्रमः सामर्थ्य तज्ज्ञोहमात्मज्ञइत्यर्थः । तदेवंनू विशेष कला पोपेतोऽहमेतत्पूर्वोक्त विशेष एकलापोपेतं पद्मवरपौंडरीकं पुष्करिणी मध्यं देशावस्थितमहमुत्क्षेप्स्यामीति करवेागतइत्येतत्पूर्वोक्तं तत्प्रीत्योक्त्वाऽसौ पुरुषस्तां पु पुष्करिणीमनिमुखं क्रामेत् घनिमुखं गच्छेद्यावद्यावच्चासौ तदवतरणानिप्रायेणानिमुखं कामेत्तावत्तावच्च । एमिति वाक्यालंकारे । तस्याश्च पुष्करिष्यामहदगाधमुदकं तथा महां श्व सेयः कर्दमस्ततोऽसौ महाकर्दमोदकाच्या माकुलीनूतः प्रहीणस्त६ि वेकेन रहितस्त्य क्त्वा तीरं सुव्यत्ययाा तीरात्प्रहीणः प्रचष्टोऽप्राप्तश्च विवचितं पद्मवरपौंडरीकं तस्याः पुष्करिष्यास्तस्यां वा यः सेयः कर्दमस्त स्मिन्निषमोनिममयात्मानमुर्तुमसमर्थस्तस्माच्च तीरादपि प्रष्टस्ततस्तीरपद्मयोरंतराल एवाव तिष्ठते । यतएवमतः ( नोहच्चाए त्ति ) नाव तटवर्त्यसौ नवति (नोपाराएत्ति ) नापि विवचितप्रदेशप्रात्या पारगमनाय समर्थोन वति । एवमसावुनयचष्टोमुक्तमुक्तोलीवदनर्थायैव प्रनवतीत्ययं प्रथमः पुरुषएव पुरुष जातः पुरुषजातीयइति ॥ ६ ॥ हावरे दोघे पुरिसजाए यह पुरिसे दकिणाने दिसा आगम्म तं पुस्क रिंगिं तीसे पुरकरिणीए तीरे हिच्चा पासंति तं मदं एगं पनमवर पोंमरीयं धियं पासादीयं जाव पडिरूवं तंच एच एगं पुरिसजा तं पासंति तं पढ़ीणे तीरं प्रपत्ते पमवरपॉमरीयं पोढच्चाए सोपारा ए अंतरा पोरकरिणीए सेयंसि सिन्ने तएां से पुरिसे तं पुरिसं एवं वयासी दो णं इमे पुरिसे खेयने कसले अभिए अवियत्ते मेदावी वाले गोमग्गचे सोमग्गविक गोमग्गस्सगतिपरक्कमण जन्न एस पुरिसे अहंखेयन्ने च्प्रदंकुसले जाव पनुमवरपोंमरीयं नि किस्सामि णो खलु एयं पठमवरपोंमरीयं एवं नन्निरयवं जदा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy