SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ५५४ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचदशमध्ययनं. अणुसासणं पुढो पाणी, वसुमं पूयणासुते॥ अणासए जते दं ते, दढे आरयमेहुणे ॥११॥णीवारे व ण लीएका, जिन्नसोए अगाविले ॥ अणाइले सया दंते, संधि पत्ते अणेलिसं ॥१॥ अर्थ-(अणुसासणं पुढोपाणी के ) जेनो अनुशासन एटले उपदेश दान ते सर्व प्राणिने विषे पृथक् पृथक् जुदो जुदो परणमे कोनी पेरे तोके पृथ्वीने विषे जेम उदक जुदो जुदो परणमे तेनी पेरे जेनो उपदेश परणमे तथा (पूयणासु के ) पूजानेविर्षे (वसुमं के० ) व्यवंत एनो नावार्थ कहेले जे देवतादिक समवसरणादिक पूजा करे ने त्यां त्यां तेने इव्य थकी नोगले परंतु ते नाव थकी लोग नथी तेकारण माटे संय मवंत (ते के० ) तेहिज जाणवा ए वचन श्रीतीर्थकर देव धाश्री कह्याने वली (अ पासएजतेदंते के०) थाश्रव रहित जयणावंत तथा इंडियनो दमन करनार (दढे थारयमेदुणे क) संयमने विषे दृढ थने मैथुन यकी विरत एटले विषय रहित ॥ ११ ॥ (णीवारेवणालीएका के०) मैथुनने नीवार समान जाणे जेम सूकरादिकने खावानी वस्तु थापी लोनावीने मारी नाखीये अथवा दुःख थापीये तेम मैथुनने एवो जाणीने स्त्रीनो संग नकरे ते केवो पुरुष जाणवो तोके (जिन्नसोए अगाविले के० ) स्रोत एटले जे संसार तेमां अवतरवाना वारजे विषय कषायादिक ते जेणे द्याने वली राग देष थकी रहित तथा (अणाश्लेसयादंते के० ) अनाकुल एटले अदोन सदा दांत गुणवान एवोबतो (संधिपत्ते अणेलिसं के० ) कर्म विवर लक्षणनी सिदि पामे एवी बीजी वस्तु कोइ जगतमां नथी तेमाटे ए सिधिने कोइ उपमा नथी ॥१॥ ॥ दीपिका-अनुशासनं देशनाकरणं पृथक् पृथक् नव्यानव्यप्राणिषु सर्वज्ञः करोति । . नव्येषु देशना न सम्यक परिणमति तथापि न सर्वज्ञस्य दोषः । तमुक्तं । सधर्मबीजव पनानघकौशलस्य सहनोकबांधव तवापि खिलान्यनूवन् ॥ तत्राभुतं खगकुलेष्विहतामसे षु, सूर्याशवोमधुकरीचरणावदाताइति । किंजूतः सर्वझोवसुमान चारित्री । पुनः किंनतः पूजनं देवादिकताशोकादिकमास्वादयति उपचुंक्ते पूजनास्वादकः। ननु देवादिकतस्या धाकर्मणः समवसरणादेरुपनोगात्कथमसौ चारित्रीत्याशंक्याह । (अणासएत्ति)न विद्यते थाशयः पूजानिप्रायोयस्य स अनाशयः इष्यतः समवसरणादिके विद्यमानेपि नावतोसी नास्वादकोगार्थ्यानावात् । यस्मादसौ यतोयत्नवान दांतः संवृतेंडियः दृढः संयमे भारतमपगतं मैथुनं यस्य सतथा गतकामानिलाषः ॥ ११ ॥नीवारः पशूनां व ध्यस्थानप्रापणीयनूतोजदय विशेषस्तत्तुल्यं मैथुनं ततोनीवारे मैथुनं न लीयेत न प्रस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy