SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५० ३ राय धनपत संघ बांदारका जैनागम संग्रह नाग दुसरा. कृताचरितोदृष्टोऽव्यवस्थितोऽवगतश्च धर्मोयेन सतथा । एवंनूतोग्रामं नगरं वाऽनुप्र विश्य निहार्यपणां गवेषणग्रहणैषणां तथाऽनैषणामुनमदोषादिकां च जानन्नन्नस्य पानस्य वाऽननुगृ-शोऽनासक्तः सम्यग्विहरेत् ॥ १७ ॥ रतिं रतिं वाऽनिनूय त्यक्त्वा नि कुरेकांतमौनेन संयमेन व्यागृणीयात् धर्मसंबंधं ब्रूयात् । किंनूतः साधुः । बहवोजनाः संयमसहायायस्य सबहुजनोगठवासी । अथवा एकचारी एका विहारी जिनकल्पादिर्वा । किं ब्रूयादित्याह । एकस्य जंतोः कर्मानुगतस्य परलोके गतिरागतिश्च स्यादिति ॥ यतः । ए कः प्रकुरुते कर्म, जुनक्त्येकश्च तत्फलं ॥ जायते म्रियते चैक, एकोयाति नवांतर मिति ॥ १ ॥ ॥ टीका - किंच | ( निस्कू मुचेइत्यादि) सएवं मदस्थानरहितो निणशीलोनिक्कुः । तं विशिनष्टि । मृतेच स्नान विलेपनादिसंस्कारानावादच तनुः शरीरं यस्य समृताचः । दिवा मोदनं मुत्तद्भूता शोननाऽच पद्मादिका लेश्या यस्य सनवति मुदचः प्रशस्तदर्श वेश्यः । तथा दृष्टोऽवगतोयथावस्थितोधर्मः श्रुतधर्मचारित्राख्योयेन सतथा चैवंभूतः कचिदवस ग्रामं नगरमन्या मतादिकमनुप्रविश्य निदार्थमसावुत्तमधृतिसंहननोपप न्नः सन्नेषणां गवेषणग्रहणैषणादिकां जानन् सम्यगवन्ननैषणां चोजमदोषादिकां तत्प रिहारं विपाकं च सम्यगवगन्नन्नस्य पानस्य वा नतु गृद्धोऽनभ्युपपन्नः सम्यग्विहरेत् । त थाहि । स्थविरकल्पिकाद्विचत्वारिंशद्दोषरहितां निहां गृहीयुर्जिनक ल्पिकानां तु पंचस्व निग्रहो ६योर्य हस्ताश्वेमाः । संसहमसंसहा, उड्ड तह होंति चप्पलेवाय ॥ नग्गहिया पहिया, उयिधम्माय सत्तमीया ॥ १ ॥ अथवा योयस्यानिग्रहः सतस्यैषणा प रात्वनैषणेत्येवमेषानैषणानिज्ञः क्वचित्प्रविष्टः सन्नाहारादावमूर्जितः सम्यक्ां नि गृहीयादिति ॥ १७ ॥ तदेवं निहोरनुकूल विषयोपलब्धिमतोप्यरक्तद्विष्टतया तथा दृष्टमप्यदृष्टं श्रुतमप्यश्रुतमित्येवं नावयुक्ततया च मृतकल्पदेहस्य सुदृष्टधर्म एषणानेष या निशस्यान्नपानादावमूर्तितस्य सतः क्वचिद्यामनगरादौ प्रविष्टस्याऽसंयमे रतिरर तिश्व संयमे कदाचित्प्राप्यात्सा चापनेतव्येत्येतदाह । ( खरइंरइंचेत्यादि ) महामुनेरप्यस्त्रा नतयामला विलस्यांत प्रांतवल्लच एका दिनोजिनः कदाचित्कर्मोदयाऽरतिः संयमे समुत्पद्ये त तां चोत्पन्नामसौ निकुः संसारस्वनावं परिगणय्य तिर्यङनारका दिडुःखं चोत्प्रेक्ष्यमाण श्वतं संसारिणामासुरित्येवं विचिंत्याजिनवेदनिनूय वाऽसावेकांत मौनेन व्यागृह्णीयादित्यु तरेण संबंधः । तथा रतिं वाऽसंयमे सावद्यानुष्ठाने यनादिनवाच्या साडुत्पन्नामनिनवेदन संयोद्युक्तो वेदिति । पुनः साधुमेव विशिनष्टि । बहवोजनाः साधवोगडवासितया संयमसहायायस्य सबहुजनस्तथैकएव चरति तन्वीलचैकचारी सच प्रतिमाप्रतिपन्न एकन विहारी जिनकल्पादिर्वा स्यात्सच बहुजनएकाकीवा केनचित्पृष्टोऽष्टष्टोवैकांत मौनेन संय Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy