SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. ४२५ तुमेहाविसमिरकधम्मंके०)ए दृष्टांते पंमित जे तेपण सम्यक् प्रकारे श्रीवीतराग नाषित श्रुत चारित्ररूप धर्मने आलोचीने (रेणपावं परिवऊएजाके०) हिंसादिक सावद्यानुष्ठा नरूपजे क्रिया तेने पापरूप जाणीने तेनाथी दूर रहे एरीते साधु सुंधूसंयम पाले.॥२० ॥दीपिका-वित्तं इव्यं पशवोगोमहिष्याद्यास्तान् सर्वान् जहाहि त्यज । बांधवा मातापि त्रादयः सेतस्य येच मित्राणि सुहृदस्तेपि तस्य न किंचित्तत्वतः कुर्वति सोपिच वित्ता द्यर्थ लालप्यते नृशं विलपति मोहमुपैतिच धनवानपि मम्मणवणिग्वत् धान्यवान पि तितकश्रेष्ठिवत् एवमयमपि असमाधिमाप्नोति । यच्च तेनार्जितं धनं तदन्यजनास्तस्य जीवतएव मृतस्यच हरंति गृएहंति । तस्यतु क्वेशएव केवलं ॥ १५ ॥ यथा कुडास्तुना मृगाश्चरंतोऽटव्यामटतः सिंहं दूरे त्यक्त्वा चरंति । यतः परिशंकमानाः सर्वतोनयाकुला एवं मेधावी धर्म समीक्ष्य विचार्य पापं दूरेण परिवर्जयेत् ॥ २० ॥ ॥ टीका-किंचान्यत् (जहाहिवित्तमित्यादि ) वित्तं इव्यजातं तथा पशवोगोमहि ध्यादयस्तान सर्वान् जहाहि परित्यज । तेषु ममत्वं माकृथाः।ये बांधवामातृपित्रादयः श्व गुरादयश्च पूर्वापरसंस्तुतायेच प्रिया मित्राणि सहपांसुक्रीडितादयस्ते एते मातापित्राद योन किंचित्तस्य परमार्थतः कुर्वति सोपिच वित्तपशुबांधव मित्रार्थी अत्यर्थ पुनः पुनर्वा लपति लालप्यते । तद्यथा हेमातः हेपितश्त्येवं तदर्थ शोकाकुलः प्रलपति तदार्जनप रश्च मोहमुपैति । रूपवानपि कंडरीकवत् धनवानपि मम्मणवणिग्वत् धान्यवानपि तिलक श्रेष्ठिवदित्येवमसावप्यसमाधिमान् मुह्यते । यच्च तेन महता क्लेशेनापरप्राण्युपमर्दनो पार्जित्तं वित्तं तदन्ये जनाः सेतस्यापहरंति जीवतएव च तस्य वा तस्य च क्वेशतः केवलं पापबंधश्चेत्येवं मत्वा पापानि कर्माणि परित्यजेत्तपश्चरेदिति ॥ १५ ॥ तपश्चरणोपायम धिकत्याह । (सीहंजहेत्यादि) यथा हुश्मृगाः तुझाटव्यपशवोहरिणजात्याद्याश्चरंतो ऽटव्यामटतः सर्वतोबिन्यतः परिशंकमानाः सिंहं व्याघ्रं वा आत्मोपड्वकारिणं दूरेण परिहत्य चरप्ति विहरंत्येवं मेधावी मर्यादावान् । तुर्विशेषणे । सुतरां धर्म समीक्ष्य पर्या जोच्य पापं कर्मसदनुष्ठानं दूरेण मनोकायकर्मनिः परिहत्य परिसमंताजेत्संयमानुष्टा यी तपश्चारी च नवेदिति दूरेण वा पापं पापहेतुत्वात्सावद्यानुष्ठानं सिंदमिव मृगः स्वहितमिलन परिवर्जयेत्त्यजेदिति ॥ २० ॥ संबनमाणे न गरे मतीमं, पावान अप्पाण निवट्टएका ॥ हिंसप्पसया उहाई मत्ता, वेराणुबंधीणि महप्तयाणि ॥ पागंतरे सनिवाण नूएन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy