SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानापुरका जैनागम संग्रह नाग उसरा. ३७७ कामेषु प्रवृत्ताः कामाश्चारनैः सम्यग नृताधारनपुष्टाआरंनाश्च जीवोपमर्द कारिणोऽतोन ते कामसंनृताधारंन निश्रिताः परगृहे निविष्टाः दुःखयतीति दुःखमष्टप्रकारं कर्म तदिमो चकानवंति तस्याऽपनेतारोनवंतीत्यर्थः ॥३॥ किंचाऽन्यत् (अाघायमित्यादि) आहन्यंते अपनयंति विनाश्यंते प्राणिनां दश प्रकारायपि प्राणायस्मिन् सयाघा तोमरणं तस्मै तत्र वा कृतमग्निसंस्कारजलांजलिप्रदानपितृपिंमादिकमाघातं कृत्यं तदा धातुमादाय कृत्वा पश्चात् ज्ञातयः स्वजनाः पुत्रकलत्रत्रातृव्यादयः। किंनूताः । विषयान न्वेष्टुं शीलं येषां तेऽन्येऽपि विषयैषिणः संतस्तस्य दुःखार्जितं वित्तं इव्यजातमपहरंति स्वीकुर्वति । तथाचोक्तं । ततस्तेनार्जितै व्य.दारेश्च परिरदितैः॥ कीडत्यन्ये नराराजन, हृष्टास्तुष्टाह्यलंकताः ॥ १ ॥ सतु इव्यार्जनपरायणः सावद्यानुष्ठानवान् कर्मवान् पापी स्वीकृतेः कमेनिः संसारे कृत्यते विद्यते पीड्यतइति यावत् ॥ ४ ॥ माया पिया एहसा नाया,नका पुत्ताय नरसा॥नालं ते तव ताणा य, लप्पंतस्स सकम्मणा ॥५॥ एयम सपेहाए, परमाण गामियं ॥ निम्ममो निरहंकारो, चरे निरकू जिणादियं ॥ ६ ॥ अर्थ-(मायापियाण्डसानाया के ) माता पिता स्नुषा एटले बोकरानी स्त्री तथा नाइ (नापुत्तायनरसा के० ) नार्या, पुत्र अंगजातिक एटला सर्व (लुपंत स्ससकम्मुणा के०) ए जीवने कर्म विपाक जोगवता थकां (नालंतेतवताणाय के० ) तेवखते त्राणनणी नथाय एटले दुःख टालवाने असमर्थ थाय ॥ ५ ॥ धर्मर हित जी वने राखवा कोई समर्थ नथी ( एयमांसपेहाए के) ए अर्थ बालोची एटले सम्य क् प्रकारे विमासीने (परमाणुगामियं के०) परमार्थजे मोद तेनो अनुगामि एटले मोक्नो साधक (निम्ममोनिरहंकारो के ) निर्ममत्व तथा निरहंकारी एवोडतो (चरे निस्कूजिणाहियं के० ) ते साधु जिननापित जे संयम मार्ग तेने आचरे ॥ ६ ॥ ॥ दीपिका-माता पिता स्नुषापुत्रवधूः नाता नार्या पुत्राश्च औरसाःस्वांगजाएते स । तव त्राणाय रक्षणाय नालं नसमर्थाः। तव किंनूतस्य । स्वकर्मणा लुप्यमानस्य पीडय मानस्य ।दृष्टांतोत्र कालसौकरिकसुतः सुलसोऽनयकुमारस्य मित्रं तेन महात्मना स्वजना न्यर्थितेनापि न प्राणिहिंसा कता ॥ ५ ॥ एतं पूर्वोक्तमर्थ प्रेक्ष्य विचार्य परमार्थोमोद स्तमनुगवतीति परमार्थानुगामुकस्तं सम्यक्दर्शनादिकं विचार्य निर्ममोनिरहंकारोनि हुर्जिनाहितं जिनोक्तं मार्ग चरेत् ॥ ६ ॥ ॥ टीका-स्वजनाश्च तहव्योपजीविनस्तत्राणाय ननवंतीति दर्शयितुमाह । (माया ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy