SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३७६ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे नवमाध्ययनं. अर्थ-(परिग्गहे के०) परिग्रह पिद, चतुष्पद, धन, धान्य हिरण्य, सुवर्णादिकने विषे ममत्व तेमां (निविहाके०) गध बता (वेरंतेसिंपवईके) एवा पुरुष यारंजना करनार तेने नि:केवल वैरनी वृद्धि थायडे. अथवा पाठांतरे (पावंतेसिंपवड़ई के०) तेवा आरंजना करनार पुरुषोने जमदग्नि कृतवीर्यनी पेरे पापनी वृद्धि थाय ज्यां जेरी ते प्राणीनी हिंसा करे त्यां तेरीते संसार मांहे सुःखना विनागी थाय. (वारंजसंनि याकामा के०) तथा कामनोगजे ले, ते आरंन संवृत आरंने करी पुष्टले अनेक पाप ना कारणे करी नवाजे, (नतेःख विमोयगा के ) ते कारण माटे ते फुःख थकी बू टे नहीं ॥ ३ ॥ जेथकी प्राणीना प्राणने हणिये तेने (आघाय के) मरण कहिए. ते मरणने अर्थे जे (किच्चमाहेनके०) कृत्य करवू एटले मरणतुं जे कार्य करवू अर्थात् श्रमिसंस्कार जलांजली, प्रदान, पितृ पिंक, प्रमुख एटलावाना करीने पडी (नाइन विसएसिणो के० ) शाति, गोत्री, स्वजन, पुत्र, कलत्रादिक एसर्व विषयानिलाषी बता होय तेमनुं उपार्जन करेलु जे वित्त एटले धन (तं वित्तंके० ) तेधन (अन्नेहरंतिके) अन्य जे पूर्वोक्त अग्नि संस्कार प्रमुखना करनारा पुरुषो ते लिये, एटले अंगीकार करे. अने ते धननो नपार्जनार (कम्मीकम्मे हिंकिञ्चती के ) अनेक कुकर्म करी उर्गती पोहोतो बतो ते कर्मे करी संसारमा किचती एटले पीडाय दाय. ॥ ४॥ ॥दीपिका-परिग्रह निविष्टानां ममतासक्तानां तेषां पूर्वोक्तानां वैरं वर्धते । जमदनिक तवीर्यादीनामिव रिपवस्ते वारंजसंनृताधारनपुष्टाः कामेषु प्रवृत्तास्ते एवंविधाकुःख विमोचकान स्युः ॥ ३ ॥ आघातोमरणं तस्य कृत्यमनिसंस्कारजलांजलिदान पितृपिंमा दिकं तदाधातुमाधाय कृत्वा पश्चाज्झातयः स्वजनाअन्येऽपि विषयैषिणः संतस्तस्य त वित्तं धनं हरति गृएहति । यमुक्तं । ततस्तेनार्जितैव्यैदारैश्च परिरहितैः ॥ कोडंत्य न्ये नराराजन हृष्टतुष्टाअलंकताइति । सतु इव्योपार्जकः कर्मवान् कतैः कर्मनिः संसा रे कत्यते पीड्यते ॥ ४ ॥ ॥टीका-किंच (परिग्गहेइत्यादि) परिसमंतात् गृह्यतइति परिग्रहोक्षिपदचतुष्पदधनधान्य हिरण्यसुवर्णादिषु ममीकारस्तत्र निविष्टानामध्युपपन्नानां गार्थ गतानां पापमसात वेदनीयादिकं तेषां प्रायुक्तानामारंननिश्रितानां परिग्रहे निविष्टानां प्रकर्षेण वईते र दिमुपयाति जन्मांतरेष्वपि उर्मोचं नवति । क्वचित्पातः (वेरंतेसिंपवति )। तत्र येन यस्य यथा प्राणिननपमर्दः क्रियते सतथैव संसारांतर्वर्ती शतशोरखनाक् नवति । जमदग्निरुतवीर्यादीनामिव पुत्रपौत्रानुगं वैरं प्रवईतइति नावः। किमित्येवं । यतस्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy