SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह भाग उसरा. ३५ए रः प्राणिव्यापादयितारस्तथालेत्तारः कर्णनासिकादेस्तथा प्रकर्तयितारः पृष्ठोदरादेरिति ॥ ५ ॥ तदेतत्कथमित्याह (मसाइत्यादि) अधुना सबमित्येतत्सूत्रपदं तदेतत्प्रास्यु पमर्दनं मनसा वाचा कायेन कृतकारितानुमतिनिश्चांतशः कायेनाऽशक्तोऽपि तंउत्तम त्स्यवन्मनसैव पापानुष्ठानानुमत्या कर्म बनातीति । तथाऽऽरतः परतश्चेति लौकिकी वायु क्तिरिति । एवं पर्यालोच्यमानाऐहिकामुष्मिकयोर्दिधापि स्वयंकरणेन परकरणोनवा संयता जीवोपघातकारिणश्त्यर्थः ॥ ६ ॥ वेराई कुबई वेरी, तम वेरेहिं रज्जत॥पावोवगाय आरंना, पुरक फासाय अंतसो॥॥ संपराश्य णियबंति,अत्तक्कडकारिणो॥ रागदोसस्सिया बाला, पावं कुवंति ते बद ॥७॥ अर्थ-(वेराइंकुव्वश्वेरीके) जीव घातनो करनार पुरुष ते विरोधरूप वैर ने अनेक जीवो नी साथे करे (तन्वेरे हिरकतीके०) तथा ते वैरे करी परलोके पण राचे एटले वैर सा थे संबंध करे (पावोवगायधारंजाके०) पापना समीप गामी एवा सावद्यानुष्ठानरूप पारं जना करनार ते (पुरकफासायअंतसो के० ) अंत काले विपाकावसरे असातावेदनीय ना उदय थकी फुःखनो स्पर्श पामे. ॥ ७ ॥ ( संपरायणियचंति के०) साते कर्म बां धवाना बे प्रकार कह्याले एक श्योपथिकिक्रिया धने बीजी सांपराइकि क्रिया ए बे थकी जीव कर्मनो बंध बांधेळे (अत्तक्कडकारिणो के०) आत्म उष्कतकारी एटले स्वयं पापकारी (रागदोसस्सियाबाला के०) रागदेषाश्रित एटले राग देष व्याकुल बाल एटले अज्ञा नी सदसद् विवेक रहित एवा बता (पावंकुवंतितेबदुके०) ते पुरुषो पोताना यात्माना घात करनार एटले आत्माने सुखना देनारा एवा घणा पाप करे. ॥ ७ ॥ ॥ दीपिका-वैरी सजीवोवैराणि करोति ततोऽपैरवै रैरनुरुध्यते वैरपरंपरानुषंगी स्या दित्यर्थः । यारंनाः पापोपगाः पापयुक्ताअंतशोविपाककालःखदायिनः स्युः ॥ ७ ॥ यात्ममुष्कृतकारिणः स्वपापविधायिनः सांपरायिकं कर्म नियति बनति। ते किंजूताः।रा गषाश्रिताबालाः पापं कुर्वति बढ़नंतं । कर्मविधा। र्यापथं सांपरायिकंच तत्र संपराया बादरकषायास्तेन्यागतं सांपरायिकं जीवघातहेतुत्वेन कषायो कर्म बनंतीत्यर्थः॥ ७॥ ॥ टीका-सांप्रतं जीवोपघातविपाकदर्शनार्थमाह । (वेराइंइत्यादि)। वैरमस्यास्ती ति वैरी सजीवोपमईकारी जन्मशतानुबंधीनि वैराणि करोति । ततोऽपि च वैरादपरैवैरै रनुरुध्यते । वैरपरंपरानुषंगी नवतीत्यर्थः । किमिति । यतः पापं उपसामीप्येन गती ति पापोपगाः ।कएते आरंनाः सावधानरूपाः। अंतशोविपाककाले दुःखं स्टशंतीति दुःख Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy