SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३५७ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे अष्ठमाध्ययनं. माइणो कटु मायाय,कामनोगे समारने॥ दंता नेत्ता पगप्नित्ता आयसायाणुगामिणो ॥५॥ मणसा वयसाचेव, कायसा चेव . . अंतसो ॥ आर पर वावि, उहाविय असंजया ॥६॥ अर्थ-(माइणोकगुमायायके०) कोइएक मायावि पुरुष माया केलवीने (कामनोगेसमार नेके०) शब्दादिक विषय रूप कामनोगनो समारंन करे एटले पोताना चित्तने विषे धाशक्त बता काम सेवना करे एवा ते (आयसायाणुगामिणोके०) पोतानाथात्म सुखना अर्थि वि षय गृ६ बता (हंताबेत्ता पगप्नित्ता के०) जीवना हणनार तथा अंगोपांगना बेदनार तथा पेटना कापनार थाय ॥ ५ ॥ (मणसावयसाचेव के० ) मने करी वचने करी चेव पदपूर्णार्थ बने ( कायसा के० ) कायायें करी (अंतसोके०) बाशक्त बता तंऽ ल मनी पेरे कर्म बांधता तथा(आरके) भारत बालोकने विषे (परउवाविके) अ थवा परलोकने विषे पण (उहाविय के) ए बन्ने लोकने विषे कृत्य कारीत पणे करी ते जीव घातना करनार पुरुष निश्चे थकी (असंजया के० ) असंयति जाणवा. ॥ ६॥ ॥ दीपिका-मायाविनोमायां परवंचनानि कृत्वा कामनोगान समारनंते सेवंते । तदे वमात्मना सातानुगामिनः स्वसुखलिप्सवः प्राणिनां हंतारः स्युः । तथा उत्तारः कर्णना सादेः प्रकर्तयितारः पृष्ठोदरादेः ॥ ५॥ मनसा वाचा कायेन अंतशः कायेनाशक्तोपि तं उलमत्स्यवन्मनसैव कर्म बधाति तथा आरतः परतश्चेति इह लोकपरलोकयोकिंधापिक तकारितान्यां च संयताजीवोपघातकारिणः ॥ ६ ॥ ॥ टीका-(अधुना सबमित्येतत्सूत्रपदं सूत्रस्पर्शिकया नियुक्तिकारः स्पष्टयितुमा , ह। समसिमादीयं, विजामंतेयदेवकयं । पत्रीवकरुणयग्गेय, वायुतहमीसगंचेव।)(स बमित्यादि ) शस्त्र प्रहरणं तच्चाऽसिः खड़ादिस्तदादिकं तथा विद्याधिष्ठितं मंत्राधिष्ठितं तदे व कर्मकृतं दिव्य क्रिया निष्पादितं। तच्च पंचविधं । तद्यथा । पार्थिवं वारुणमाग्नेयं वा यव्यं तथैव च्यादिमिश्रं चेति । किंचाऽन्यत् । माइणोइत्यादिसूत्रं । माया परवंचनादिका बुद्धिः सा विद्यते येषांते मायाविनस्तएवंनूतामायाः परवंचनानि कत्वा एकग्रहणे त जातीयग्रहणादेव क्रोधिनोमानिनोलोनिनः संतः कामान् श्वारूपान् तथा नोगांश्च शदादिविषयरूपान् समारनंते सेवंते । पाठांतरंवा (आरंजायेतिवदृ३) त्रिनिर्मनोवा कायैरारंनार्थ वर्तते । बहून् जीवान् व्यापादयन बनन अपध्वंसयन् याज्ञापयन नो गार्थी वित्तोपार्जनार्थ प्रवर्ततश्त्यर्थः। तदेवमात्मसातानुगामिन. स्वसुखलिप्सवोःख विषोविषयेषु गृक्षाः कपायकलुषितांतरात्मानः संतएवंनूतानवंति । तद्यथा । हंता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy