SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३५६ तिीये सूत्रकृतांगे प्रथमश्रुतस्कंधे अष्टमाध्ययनं. कर्म क्रियानुष्ठानमित्येतदेके वीर्य मिति प्रवेदयंति । यदिवा कर्माष्टप्रकारं कारणे कार्यो पचारात् तदेव वीर्य मिति तथा बौदायिकनावनिष्पन्नं कर्मेत्यपदिश्यने । औदयिकोपिच नावः कर्मोदय निष्पन्नएव बालवीर्य । दितीयनेदस्त्वयं । न विद्यते कर्माऽस्येत्यकर्मा । वीर्यातरायत्यजनित जीवस्य सहज वीर्य मित्यर्थः । चशब्दात् चारित्रमोहनीयोपशमज नितंच । हेसुव्रताएवंनूतपंडितवीर्य जानीत यूयं । धान्यामेव मान्यां स्थानान्यां सकर्म काकर्मकापादितं बालपंडितवीर्याच्यां व्यवस्थितं वीर्य मित्युच्यते । यकान्यां ययोर्वा व्य वस्थितामर्येषु नवामाः (दिस्संतति) दृश्यतेऽपदिश्यंतेवा । तथाहि । नानाविधासु क्रियासु प्रवर्तमानमुत्साहबलसंपन्नं मर्त्य दृष्ट्वा वीर्यवानयं मर्त्य इत्येवमपदिश्यते । तथा न दावारककर्मणः क्यादनंतबलयुक्तोऽयं मर्त्यश्त्येवमपदिश्यते दृश्यतेचेति ॥ २ ॥ पमायं कम्ममादंसु अप्पमायं तदावरं॥ तनावादेसवावि, बा लं पंमियमेववा ॥३॥ सबमेगेतु सिकंता, अतिवायाय पा णिणं ॥ एगे मंते अहिऊंति, पाणनूयविडियो ॥ ४ ॥ अर्थ-(पमायकम्ममाहंसु के० ) श्रीतीर्थकर देव प्रमादने कर्म कहेले तेप्रमाद क हे मऊंविसयकसाया निहाविहगाय पंचमेनणियाइत्यादि (अप्पमायंतहावरके ७) तथा अप्रमादने अकर्म कहेडे (तलावादेसवा विबालंपंमियमेववा के) जे प्रमादि थको कर्म करे ते बालवीर्य कहिए थने जे अप्रमादि थको कर्म करे ते पंमितवीर्य कहिए ते बाल अने पंमितवीर्य आवीरीते अनव्यने अनादि अपर्यवसित अने नव्यने घना दि सपर्यवसित अथवा सादि सपर्यवसित जाणवो ॥ ३ ॥ ( सबमेगेतुसिरकंता के) कोइएक शस्त्र एटले खजादि हथीयार धनुष्य विद्यादिक शीखे अथवा शास्त्र एटले ज्योति पादिक शास्त्र तथा निमित्त वैद्यक औषध प्रमुख शोखे शावास्तेशीखेतोके (पाणिणंके०) जीवोने (अतिवायायके ) अतिपात एटले विनाश करवाने अर्थे शीखे (एगेमंतेयहिऊंति के० ) तथा कोइएक हिंसक मंत्रादिक नणीने जे अथर्वणयाग अश्वमेध मनुष्य मेध य जामेध प्रमुख करे ए (पाणके० ) बेंझ्यिादिक त्रस जीव तथा (जूतके०) प्रथिव्यादिक स्थावरजीव तेने (विहेडिणोके०)विविध प्रकारे हणवा निमित्ते पूर्वोक्त मंत्रादि नणे ॥४॥ . ॥ दीपिका-प्रमादमेव कर्म थादुस्तीर्थकतः । कर्महेतुत्वात्प्रमादः कर्मैव । अप्रमादं चा परं कर्म श्रादुः । कोर्थः । प्रमादात्कर्म बध्यते सकर्मणश्च किया बालवीर्य । तथा अप्रमत्त स्य कर्मानावस्तस्यच पंमितवीर्य । तनावदेशतः बालवीर्यस्य पंमितवीर्यस्य नावस्तेनादे शोव्यपदेशस्तत्र बालवीर्यमनव्यानामनाद्यनंतं। नव्यानामनादिसांतं सादिसांतं वा । पंकि www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy