SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३४२ तिीये सूत्रकृतांगे प्रथमश्रुतस्कंधे सप्तमअध्ययनं. मृषा वदंति ॥ १७ ॥ किंचाऽन्यत् (दुतेणेत्यादि ) अग्निहोत्रं जुहुयात् स्वर्गकामश्त्य स्मा वाक्यात् ये केचन मूढाहुतेनाऽग्नौ हव्यप्रदेपेण सिदिं सुगतिगमनादिकां स्वर्गा वाप्तिलक्षणामुदाहरंति प्रतिपादयंति । कथंभूताः सायमपराण्हे विकालेवा प्रातः प्रत्यु षसि अग्निं स्टशंतोयथेष्टैर्दव्यैरग्निं तर्पयंतस्ततएव यथेष्टगतिमनिलषंति । श्रादुश्चै वं ते यथा अग्निकार्यात्स्यादेव सिद्धिरिति । तत्रच ययेवमग्निस्पर्शन सिदिनवेत् । ततस्त स्मादग्निं स्टशतां कुकर्मिणामंगारदाहककुंनकारायस्कारदीनां सिदिः स्यात् । यदपि च मं त्रपूतादिकं तैरुदान्हियते तदपिच निरंतराः सुहृदः प्रत्येष्यति । यतः कुकर्मिणा मप्यग्निकार्ये नस्मापादनमग्निहोत्रिकादीनामपि जस्मसात्करणमिति नातिरिच्यते कुक मिन्योऽग्निहोत्रादिकं कर्मेति । यदप्युच्यते अग्निमुखावैदेवाः । एतदपियुक्तिविकलत्वात् वाङ्मात्रमेव विष्ठादिनदणेन चाऽग्नेस्तेषां बहुतरदोषोत्पत्तेरिति ॥ १७ ॥ अपरिक दिई गद् एव सिद्धी,एहिंति ते घायमबुसमाणानूए हिं जाणं पडिलेह सातं, विऊंगदायं तसथावरेहिं ॥५॥थणं ति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय निकू॥ तम्हा विक विरतोयगुत्ते, दउँ तसेया पडिसंहरेजा॥२०॥ अर्थ-माटे (अपरिरकदिणदुएव सिद्धीके)जे स्नान अने होमादिके करी सिदि बोले ने ते अविमाश्यो बोले केमके एवा कारणो थकी सर्वथापि सिदि नथाय (एहिंतिते घायमबुसमाणा के ) ते अबुझ एटले तत्वना अजाण धर्मनी बुध्येि पाप करतां थका घात पामशे (नूएहिंजाणंपडिलेहसातं के० ) एवं जागी करीने नूत एटले प्राणी मात्रने साता एटले सुख प्रतिलेखीने तेने हणे नही एम (विळंके) विज्ञान विवेकने (गहा यके०) गृहीने (तसथावरे हिंके)त्रस अने स्थावर जीवोने सुख प्रिय फुःख अप्रिय एवं ज्ञानेकरी जाणे यउक्तं पढमनाएंतदया इतिवचनात्॥१॥परंतु जे कुशीलिया नेतेप्राणीन नो उपमर्दन करवा थकीसातामाने तेने फलकहे ते एथिव्यादिकना प्रारंने सुखानिला षी बता नरकादिक गतिने विषे जाय पनी त्यां (थणंतिके)याकंद करे तथा (लुप्पंतिके०) खड़ादिक शस्त्रे बेदन थयाथी कदर्थमान थका ( तसंतिके० ) नाशीजाय एम (कम्मी के ) ते पाप सहित प्राणी कुःखी थाय (तम्हाके०) ते कारणे (निरक के०) चारि त्रि (पुढोजगापरिसंखाय के ) जुदा जुदा जीवोने जाणीने (विकके) विज्ञान होयते (धायगुत्तेके०) आत्म गुप्तिवंत बतो (विरतोके०) संयमाचरे (दहुंतसेयापडिसंहरेजा के.) त्रस अने स्थावर जीवनी हिंसाकारण। एवी क्रियादेखीने ते थकी निवर्ने ॥२०॥ ॥ दीपिका-अग्निहोत्रेण जलेन वा यैः सिविरुक्ता तैरपरीय दृष्टं युक्ति विकलमुक्तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy