SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ३३५ तोगृहस्थः प्रवजितोवा तत्कर्मकारी गृहस्थएव सच हरितवेदं विधायात्मानं दंमय तात्यात्मदंडः सहि परमार्थतः परोपघातेनाऽऽत्मानमेवोऽपहंति । अथ शब्दोवाक्यालं कारे । आतुरेवमुक्तवंतति दर्शयति । योहरितादिल्लेदकोनिरनुकोशः सोऽस्मिन लोकेऽ नार्यधर्मा क्रूरकर्मकारी नवतीत्यर्थः । सच एवंनूतोयोधर्मोपदेशेनात्मसुखार्थ वा बीजान्यऽस्यचोपलदणार्थत्वात् वनस्पतिकार्य हिनस्ति सपाषंडिकलोकोऽन्योवाऽनार्य धर्मा नवतीति संबंधः ॥ ए ॥ सांप्रतं हरितछेदकर्मविपाकमाह (गनाइमितिश्त्या दि) । इह वनस्पतिकायोपमई काबहुषु जन्मसु गर्नादिकास्ववस्थासु कललार्बुदा सपेशीरूपामु म्रियते । तथा ब्रुवंतोऽब्रुवंतश्च व्यक्तवाचो ऽव्यक्तवाचश्च । तथा परेनराः पं चशिखाः कुमाराः संतोनियंते । तथा युवानोमध्यमवयसः स्थविराश्च । कचित्पाठो (मझिमपोरुसायत्ति )। तत्र मध्यमामध्यमवयसः (पौरुसायत्ति) । पुरुषाणां चरमाव स्था प्राप्ताअत्यंतःक्षाएवेति यावत् । तदेवं सर्वास्वप्यवस्थासु बीजादीनामुपमईकाः स्वायुषः दये प्रलीनाः संतोदेहं त्यजंतीति । एवमपरस्थावरजंगमोपमईकारिणामप्य नियतायुष्कत्वमायोजनीयं ॥१०॥ संबुशहा जंतवो माणुसत्तं, दहुँनयं बालिसेणं अलंनो॥ एगं तपुरके जरिएव लोए, सकम्मणा विपरियासुवेइ ॥११॥ गमूढा पवयंति मोरकं, आदारसंपळणवळणेणं ॥ एगेयसी नद गसेवणेणं, दुएण एगे पवयंति मोरकं ॥१२॥ अर्थ- ( जंतवो के० ) अहो जीवो तमे ( संबुशहा के० ) बुलो जे (माणु सत्तं के० ) मनुष्यपणुं पामबुंलन एम जाणो उनहेखलुमाणुस्सेनवे इत्यादिक वचने बुजो एटले प्रतिबोध पामो (दहुंनयंबालिसेणंअलंनो के०) तथा नरक तिर्यंचादिक गतिने विषे अनेक दुःखले तेनो नय देखीने बालिस एटले अज्ञान पणाने सीधे सद् विवेक पामवो उर्जन एवीरीते जाणो (एगंतपुरकेजरिएवलोए के० ) तथा ए लोक एकांत उरखी ज्वरित एटले जेम ज्वराक्रांत जीव दुःखी होय तेम ए सर्व लोक (सक्क म्मणाविप्प रियासुवेइ के० ) पोत पोताना कर्मरूप तापे करी व्याकुल बता संसा रमां विपर्यास एटले फरी फरी नाश पामे ॥ ११ ॥ (इहेगमूढापवयंति के० ) अं ही धर्म स्थापना अधिकारे कोइएक मूर्ख कुशील दर्शनी एम कह के (याहारसंप ऊणवऊणेणं के० ) आहारेणसंपचक एटले लवण तेने वर्जवा थकी (मोरकं के० ) मोदले एटले सर्व रसनु सार लवण यतः लवणाविरुणारसा इतिवचनात् तथा पानं तरे (आहारउपंचकवणेणं के० ) आहारपंचकलवणपंचकंचेदं थाहार आश्री पां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy