SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बदाउरका जैनागमसंग्रह नाग उसरा. २३५ एटले नुक्तनोगी थइने पुरिसाकेते मनुष्य इजिपोसेसुके० स्त्रीने पोषवाने विषे प्रवर्ते तथा इजिवेयखेदन्ना के स्त्रीवेद खराबडे, एटले स्त्री संसार भ्रमण- कारण, एम जाणता बता पण पलासमन्नितावेगे के प्रशासमन्वित एटले बुद्धिमंत एवा कोइएक पुरुष मो हने उदये करी नारीवसं के तेहिज स्त्रीने वशवर्तियें रहे अने उवकसंति के ते स्त्री जे कां कहे ते किंकरनी पेरे करे इत्यर्थः ॥ २० ॥ ॥ दीपिका-स्वयंकृतं पापं परेण दृष्टोपि नवदति यदहमेतत्पापकारीति परेणादिष्ट श्वोदितोपि बालोऽज्ञः प्रकलते आत्मानंश्लाघमानोऽकार्यमपलपति । तथा वेदः पुंवेदोदय स्तस्यानुवीचिरानुकूल्यं मैथुनानिलाषं माकार्षीरिति यः पुनश्चोद्यमानोग्लायति ग्लानिं याति अनाकणितं करोति ममेविसोवा सखेदं नाषते । यथा । संनाव्यमानपापश्चेदपापेना पि किं मया । नृजमुहिजते लोको,निर्विषादपि सर्पतइति ॥१५॥ स्त्रीपोषकाये अनुष्ठान विशेषास्तेषु नर्षिताव्यवस्थिताः पुरुषा नुक्तनोगिनइत्यर्थः। तथा स्त्रीवेदे खेदझाः स्त्रीवेदो मायाबदुलपति निपुणाअपि प्रज्ञाबुद्धिरौत्पत्त्यादिका तया समन्वितायुक्ताअपि एके ना रीणां वशमायत्ततां मपकर्षति व्रजति स्त्रीवशवर्तिनोनवंतीत्यर्थः। नतु एवं जानंति । यतः। एताहसंतिच रुदंतिच कार्य हेतोर्विश्वासयंति च नरं नच विश्वसंति ॥ तस्मान्नरेण कुल शीलसमन्वितेन नार्यः स्मशानघटिकाइव वर्जनीयाः ॥१॥ स्त्रीस्वनावस्तथा । यथा। ए कोयुवा गृहानिर्गत्य पाटलिपुत्रं प्रस्थितस्तदंतरेऽन्यतरग्रामवर्तिन्या कयाचिन्नार्याऽनि हितस्त्वमेवं गुनरुतिः क यासि तेनापि च यथास्थितमुक्तं । तयोक्तं पठित्वा चलमानोत्रा गः। तेनांगीकत्याये गतं ।अधीत्य च तत्रायातः। तया च स्नाननोजनादिनिः सत्यापितो हावनावश्च हृतचित्तस्ता हस्ते गएहाति ततस्तया महता शब्देन फूलत्य जनागमनावसरे त न्मस्तके वारिघटः प्रदिप्तः। ततोलोकस्य तयोक्तं श्रयं गले लग्नेन जलेन व्याकुलोमृतश्व । ततोमयोदकेन सिक्तइति । गते लोके सा दृष्टवती त्वया कामशास्त्रं पठता स्त्रीस्वनावानां किं ज्ञातमिति एवं स्त्रीचरितं पुर्विज्ञेयं । यतः । हृद्यन्याच्यन्यत्, कर्मण्यन्यत् पुरो थप टेऽन्यत् ॥ अन्यत्तव मम चान्यत् स्त्रीणां सर्व किमप्यन्यदिति ॥ २० ॥ ॥ टीका-किंचान्यत् (सयंकडंचेत्यादि)। स्वयमात्मना प्रबन्नं यदुष्कृतं कृतं तदप रेणाचार्या दिना दृष्टोन वदति न कथयति यथाहमस्याऽकार्यस्य कारीति । सच प्रबन्नपा पोमायावी स्वयमवदन् यदापरेणादिष्टश्चोदितोपि सन् बालोझोरागोषकलितोवा प्रकबते यात्मानं श्लाघमानोऽकार्यमपलपति वदतिच यथाहमेवंनतमकार्य कथं करिष्ये इत्येवं धायात्प्रकबते। तथा वेदः पुंवेदोदयस्तस्यानुवीच्याऽनुकूल्यं मैथुनानिलाषं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy