SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागमसंग्रह जाग दुसरा. २३३ हि हिता सन्निजान ॥ श्रयमस्यार्थः । यस्मात्स्त्री संबंधोनर्थाय नवति तस्मात् श्रम साधो । तुशब्दो विशेषणार्थः । विशेषेण सनिषद्या स्त्रीवसतीस्तत्कृतोपचाररूपा वा मा श्रात्महिता तो हाहि परित्यजेति ॥ १६ ॥ बहवे गिहाई वहु, मिस्सीनावं पत्रुया (पाठांतरे पणता ) यएगे ॥ धुव ममेव पवयंति वायावीरियं कुसीलाएं ॥ १७ ॥ स रवति परिसाए, यह रहस्संमि डुक्कर्ड करेंति ॥ जातियां तदाविया, माइल्ले महासदेति ॥ १८ ॥ ० - बहवे के घणा मनुष्य गिहारंप्रवहट्टु के० घर बांमी संयम यादरीने वली मोहनीय कर्मना उदय थकी अज्ञानपणे, मिस्सीनावं के‍ मिश्रनावे पहुयाचके० पहोता एवा एगे के० कोइएक मनुष्य ते गृहस्थ पर नही अने यतिपण नहीं एटले व्यलिंगी याय. एवा बतां पण धुवमग्गमेव के० मोह मार्गज एटले अमारो मो नो मार्ग सत्यबे एम पवयंति के मध्यम मार्गने श्रेष्ठ कही बोले एकारणे अहो कु सीनाएं के० ते कुसीजीयाना वायाके वचननुं बोलवा मात्र, जे वीरियंके बल वीर्यले ते जुवो के बे ॥ १७ ॥ एरीते परिसाए के० परखदा मध्ये ते कुशीलिया पोतानी या त्माने सुद्धं के० शुद्ध निर्दोष स्वति के० बोजे यह के० यथ हवे परखदा मांहेथी पी, रहसंमि के० एकांत बांनो डुक्कर्म करेंति के दुष्कृत एटजे अनाचार करे. एरी ते मूर्ख पोतानो अनाचार गोपवे, तोपा जातियांतहाविया के० तेना अंग चेष्टाना जाए होय तेजाणे, तथा सर्वज्ञ तो जाणेजने के ए साधु माइले के० इष्ट मायावी, तथा महासदेयंति के महाधूर्त मृषावादी े. एरीते तो बीजा जाणे किंवा नजाणे परंतु सर्वज्ञतो जाऐजबे ॥ १८ ॥ ० ס || दीपिका - बहवः केचन गृहास्यपहत्य परित्यज्य मिश्रीनावं गृहस्यतुल्यत्वं प्रणताः प्राप्ता एवंभूतास्ते ध्रुवमार्ग मोक्षमार्गमेव प्रवदंति यथायमेवास्मदीयोमार्गः श्रेयान यनेनैव प्रव्रज्यानिर्वाहः स्यादिति । तदेतत्कुशीनानां वाचा कृतवीर्ये नानुष्ठानकृतं । वाङ्मात्रेणैव ते प्रत्रजितानतु सदनुष्ठानतइत्यर्थः ॥ १७ ॥ सकुशीलोवाङ्मात्रेण परि पदि शुद्धमात्मानं रौति जापते । यथ रहस्येकांते दुष्कृतं पापं करोति तच्च तस्य पाप मन्यः कोपि न वेत्ति तथापि तथारूपमनुष्ठानं विदंतीतितथा विदोनिपुणा इंगिताकार ज्ञाः सर्वज्ञावा जानंत्येव यतोयं मायावी महाशवश्चेति ॥ १८ ॥ ॥ टीका - किं केचनान्युपगम्यापि प्रव्रज्यायां स्त्रीसंबंधं कुर्युर्येनैवमुच्यते उमित्याह । (ब 30 Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy