SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. २२३ ॥ दीपिका-नृशं सस्नेहं निषीदंति तिष्ठतिस्त्रियः पुमात्यतिपोषं मनोहरवस्त्रं परिद धति अनीदणं निरंतरं तथाधःकायं कादिकं दर्शयति बाढून उकृत्य कर्वीकृत्य कदा मादानुव्रजेत् अनुकूलं गब्बेत् ॥ ३॥ शयनासनोग्योंगयोग्यैः स्त्रियएकदा नि व्यंजनकालादौ निमंत्रयंति प्रार्थयति साधुं । ससाधुस्तानि शयनासनानि पाशरूपाणि जानीयात् बंधनरूपाणि अवगत विरूपरूपाणि तानि नानाविधानि ॥ ४ ॥ ॥ टीका-तानेव सूक्ष्मप्रतारणोपायान् दर्शयितुमाह । (पासेनिसमित्यादि) पार्श्व समीपे नशमत्यर्थमुरःपीडमतिस्नेहमाविष्कुर्वत्योनिषीदंति विभंजमापादयितुमुपविशं तीति । तथा कामं पुस्मातीति पोषं कामोत्काचकारि शोजनमित्यर्थः। तच्चतम स्त्रं तदनीदणमनवरतं तेन शिथिलादिव्यपदेशेन परिदधति स्वानिलाषमावेदयंत्यः सा धुप्रतारणार्थ परिधानं शिथिलीकृत्य पुनर्निबनतीति । तथाऽधःकायमूर्वादिकमनंगोद्दीप नाय दर्शयंति प्रकटयंति तथा बाहुमुकृत्य कदामादाऽनुकूलं साध्वनिमुखं व्रजेत् ग लेत । संनावनायां लिङ्। संभाव्यते एतदनंगप्रत्यंगसंदर्शकत्वं स्त्रीणामिति ॥३॥ अपिच । ( सयणासणेइत्यादि ) शय्यतेऽस्मिन्निति शयनं पर्यकादि तथाऽऽस्यतेऽस्मिन्नित्यासनमा संदकादीत्येवमादिना योग्येनोपनोगार्हेण कालोचितेन स्त्रियोयोषितएकदेति विविक्त देशकालादौ निमंत्रयंत्यन्युपगमं ग्राहयंति । इदमुक्तं नवति । शयनासनाद्युपनोगंप्रति साधुं प्रार्थयति । एतानेव शयनासननिमंत्रणरूपान् ससाधुर्विदितवेद्यः परमार्थदर्शी जा नीयादवबुध्येत स्त्रीसंबंधिकारिणः पाशयंति बध्नंतीति पाशास्तान्विरूपरूपान् नानाप्रका रानिति । इदमुक्तं नवति । स्त्रियोह्यासन्नगामिन्योनवंति। तथाचोक्तं । अंवं वा नित्वं वायशा सगुणेन बारुहाइवल्ली। एवं बीतोविजं यासन्नं तमिवति ।। तदेवंनूताः स्त्रियोज्ञात्वान तानिः सार्धं साधुः संगं कुर्याद्यतस्तउपचारादिकःसंगोउष्परिहार्योनवति । तमुक्ताजनसि घेत्तुंजे, पुचितं आमिसेण गिएहाहियामिसपासनिबधोका दिइकडंबकजंवा॥ २ ॥ ४ ॥ नोतास चरकु संधेजा, नोविय साहसं समनिजाणे ॥ णोसहियंपि वि हरेजा, एवमप्पासु रस्किन हो ॥५॥ आमंतिय उस्सविय निकु आ यसा निमंतंति ॥ एताणि चेव सेजाणे, सदाणि विरूवरूवाणि ॥६॥ अर्थ-नो तासुचस्कुसंधेजा के तेस्त्रीनी दृष्टी साथें साधु पोतानी दृष्टी मेलवे न ही, तथा नोवियसाहसं के मैथुनादिक अकार्यनुं करवू करे नही, अने समनिजाणे के ते स्त्रीनु कहेलु जे विषयनी प्रार्थनारूप वचन तेने अनुमोदे नही. पोसहियं पिवि हरेजा के वली ते स्त्रीनीसाथे ग्रामादिकने विषे विचरे नही, एव के० एरीते रहेता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy