SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २२२ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे चतुर्थाध्ययनं. नूतां लेशतोदर्शयति । भारतमुपरतं मैथुनं कामानिलाषोयस्यासावारतमैथुनस्तदेवंचू तोविविक्तेषु स्त्रीपशुपंमकवर्जितेषु स्थानेषु चरिष्यामीत्येवं सम्यगुबानेनोबाय विहरती ति । क्वचित्पाठो (विवित्तेसित्ति) विविक्तं स्त्रीपंडकादिरहितं स्थानं संयमानुपरोध्ये पितुं शीलमस्य तथेति ॥१॥ तस्यैवं कृतप्रतिज्ञस्य साधोर्यन्नवत्यविवेकिस्त्रीजनात्त दर्शयितुमाह । (सुदुमेणेत्यादि) । तं महापुरुषं साधु सूक्ष्मेणाऽपरकार्यव्यपदेशनूते न बन्नपदेनेति उद्मना कपटजालेन पराक्रम्य तत्समीपमागत्य यदिवा पराकम्येति शील स्खलनयोग्यतापत्त्या अभिनय काः स्त्रियः कूलवालकादीनामिव मागधगणिकाद्यानाना विधकपटशतकरणददा विविधबिडोकवत्योनावमंदाः कामो कविधायितया सदसदि वेकविकलाः समीपमागत्य शीलात् ध्वंसयंति । एतमुक्तं नवति चातृपुत्रव्यपदेशेन साधुस मीपमागत्य संयमाद् शयंति । तथाचोक्तं । पियपुत्तेनाइ किडगाणनूचकिमगायसय किडगाय॥एतेजोवण किमगा पनपश्म हिलियाणं । यदिवा उन्नपदेनेति गुप्तानि मानेन । तद्यथा । काले प्रसुप्तस्य जनार्दनस्य मेघांधकारासु च शर्वरीषु॥मिथ्या न जाषा मि विशालनेत्रे ते प्रत्ययाये प्रथमारेषु इत्यादि ॥ ताः स्त्रीयो मायाप्रधानाः प्रतारणो पायमपि जानंत्युत्पन्नप्रतिनतया विदंति । पाठांतरं वा ज्ञातवत्यः यथाश्लिष्यंते विवेकि नोपि साधवएके तथाविधकर्मोदयात् तासु संगं उपयांति ॥ २॥ पासे निसं णिसीयंति, अनिकणं पोसव परिहिंति ॥ कायं अदे वि दंसंति, बाढूनछकरकमणुबजे ॥३॥ सयणासणेहिं जोगेहिं, बिन एगता णिमंतंति॥एयाणिचेव सेजाणे, पासाणि विरूवरूवाणि॥४॥ अर्थ-हवे जे उपाये करी ते स्त्री साधुने विप्रतारे ते उपाय कहेले. ते स्त्री पासेके० साधुनी पासे निसं के टुकडी एटले नजीक श्रावी णिसीयंति के बेशीने अनिरकणं के वारंवार पोस के जेरीते कामविकार पोषाय तेरीते वबंपरिहिंति के वस्त्र पहेरे कार्यबहे के नीचलुं शरीर जे जंघादिक ते विदंसंति के देखाडे बाहून के० बं ने बाहु उंची उपाडीने करकं के कांख देखाडती ती अणुबजे के साधुने सन्मुख जाय अथवा साधुने सन्मुख नजर राखे ॥३॥ वली बि एगता के० को एक स्त्री एकदा प्रस्तावे जोगेहिं के साधुने लेवा योग्य एवा सयपासणेहिं के सय नाशन एटले पाट पाटलादिके करी नियंजन वेलाये स्नेहना वचने करी णिमंतंतिके० निमंत्रणा करे तेवारे विरूवरूवाणि एयाणि के० विरूपरूप एवा ए पूर्वोक्त नानाप्र कारना जे पाट पाटलादिक तेने पासाणिके० ए मुझने बंधनना करनाराजे एरीते सेकेल ते साधु जाणे के० जाणीने त्यां बेसे नही. चेव शब्द पद पूरणार्थ.॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy