SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २१८ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे चतुर्थाध्ययनं . उन्नपण इचिन मंदा ॥ नद्यायंपि तान जाएं सु जदा लिस्संति निकुलो एगे ॥ २ ॥ ७ 0 अर्थ - (जेके0) जे उत्तमसाधु (मायरंच पियरंच के ० ) माता पिता ने नाइ प्रमुखनो (पु संजोगंके ० ) पूर्वजो संयोग एटले आागलो संबंध तथा श्वगुरादिकनो पश्चात् संबंध एटले पा उलथी तो संबंध तेने विष्पज हायके ढांमीने एगे के० एकलो रागदेषरहित खने ज्ञानद र्शन तथा चारित्रे करीने सहिते के सहित एवो बतो, चरिस्सामिके हुं संयम पालीश एवी प्रतिज्ञा करे; वली मेहुणो के मैथुन यकी यारत के निवत्योंले विवित्सु के० स्त्री पशु पंग रहित एवा उपाश्रयनो गवेषणहार एवा साधुने पण कोइएक स्त्री विप्र तारे ते कळे ॥ १ ॥ मेां के० को एक कार्यने मीशे तंपरिक्कम्म के० ते साधु समीपे वीने न्नपण के० बाने शब्दे, हलवे हलवे, अनेक गूढार्थ पदे करी ए ले मर्मना वचने करी, बिमंदाके० कोइक स्त्री मंद एटले विवेकरहित एवी उति रुपने वशकरवाना उद्यापि के० उपायने तान के० ते स्त्री जासु के० जाणे जहा के० जे उपाये करीने एगेके कोइक निरकुलो के० चारित्रित मोहनीय कर्मना उदय की स्त्रीने वश थई जाय ने निस्संति के० संयम थकी पडी जाय. ॥ २ ॥ ७ अथ चतुर्थमध्ययनं . ॥ दीपिका - नक्तं तृतीयमध्ययनं । अथ चतुर्थमारज्यते । तच्चस्त्रीपरीषहोजेय इत्यर्थवा चकं तस्येदमादिमंसूत्रं । जेमायर मिति । योमातरं पितरं चशब्दात्पुत्रादिकं च विप्रहाय त्य पूर्वसंयोगंएको निःसंगः सहितोज्ञानादिनिः स्वहितोवा चरिष्यामि संयमं करिष्यामी ति कृतप्रतिज्ञः । खारतमुपरर्त मैथुनं कामानिलाषोयस्य सारतमैथुनोविविक्तेषु रुयाद्य नाकुलेषु स्थानेषु चरतीति शेषः । अथवा विविक्तं स्थानं एषितुं मार्गितुं शीलमस्य विविक्ते प॥ १ ॥ तं साधुं सूक्ष्ोन परकार्यव्यपदेशेन उन्नपदेन कपटेन पराक्रम्य समीपमागत्य मंदाग त्यमंदाः कामोदेककारित्वान्निर्विवेकाः स्त्रियः शीलाश्यंति । कोर्थः । चातृपुत्रव्यपदेशेन साधुसमीपमागत्य स्त्रियः संयमाश्यंति साधुमिति । प्रचन्नपदं गुप्तानिधानं । यथा । का प्रसुप्तस्य जनार्दनस्य मेघांधकारासु च शर्वरीषु ॥ मिथ्या न नापामि विशालनेत्रे ते प्र त्ययाये प्रथमादरेषु इत्यादि । स्त्रियस्तथोपायंजानंति यथाश्लिष्यंते साधवोप्येके ॥ २ ॥ ॥ टीका - नक्तं तृतीयमध्ययनं सांप्रतं चतुर्थमारच्यते । यस्य चायमनिसंबंधः। इहानंतराध्य उपसर्गाः प्रतिपादितास्तेषां च प्रायोनुकूलाः सहास्ततोपि स्त्रीकृतायतस्तयार्थमिद Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy