SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानाउरका जैनागमसंग्रह नाग उसरा. १५ए दितिशेषः । अरुतधर्माणां च पुनर्दुलना बोधिः । तथाहि । लनियंच बोहिं अकरेंतो अ पागयंचपबंतो । अन्नं दाइंबोहिं लप्निसिकयरेंण मोलणं ॥१॥ तदेवमुत्कृष्टतोपाईपुन लपरावतेंप्रमाणकालेन पुनः सुउलेना बोधिरित्येवं सहितोझानादिनिरधिपश्येत् । बोधिसु उर्जनत्वं पर्यालोचयेत् । पाठांतरंवा । (अहियासएत्ति) परीषहानुदीर्णान् सम्यगधिस हेत। एतच्चाह जिनोरागदेषजेता नानेयोऽष्टपदस्थान सुतानुदिश्य । तथाऽन्येपि इदमेव शेष काजिनाथनिहितवंतइति ॥१॥। एतदाह। (अनविंसुश्त्यादि) हेनिनवः साधवः सर्व झाः स्वशिष्यानेवमामंत्रयति । येऽनूवन अतिक्रांताजिनाः सर्वज्ञाः (बाएसावित्ति) आगमिष्याश्च नविष्यति । तान विशिनष्टि । सुव्रताः शोननव्रताः । अनेनेदमुक्तं नवति । तेषामपि जिनत्वं सुव्रतत्वादेवाऽऽयातमिति तेसर्वेऽप्येतानऽनंतरोदितान गुणानादुरनिहि तवंतः । नाऽत्र सर्वज्ञानां कश्चिन्मतनेदश्त्युक्तं नवति । तेच काश्यपस्य षनस्वामिनो वर्षमानस्वामिनो वा सर्वेऽप्यनुचीर्णधर्मचारिणइति । अनेन च सम्यग्दर्शनशानचारित्रा त्मकएकएव मोदमार्गश्त्यावेदितं नवतीति ॥ २० ॥ तिविदेणवि पाण माहणे, आयदिते अणियाण संवुमे॥एवं सिद्धा अणं तसो, संपजे अणागयावरे॥२१॥ एवं से नदादु अणुत्तर नाणी अ गुत्तरदसी अणुत्तरनाणदंसणधरे ॥ अरदा नायपुत्ते नगवं वेसालिए वि याहिएत्तिबेमि॥२२॥ इति श्रीवेयालियं वितीयमध्ययनं सम्मत्तं ॥ अर्थ-हवे ते गुण कहे. तिविहेणवि के मन, वचन अने कायायें करण कराव ए अने अनुमोदने करी पाणमाहणे के जीवना प्राण हणे नहीं. ए प्रथम महाव्र त एम उपलक्षण थकी शेष महाव्रत पण जाणवा. तेणेकरी आयहिते के आत्माने हेतु तथा अणियाणके नियाणा रहित संवुमेके इंश्योने संवरवेकरी संवृतिथका एवं के एवा आचारे प्रवर्तता सिहायतसोके आगल अनंताजीव सिदि पाम्या वत्ती सं पश्जेके सांप्रत एटले वर्तमान काले सिह थायले. अने अणागयावरेके अवर आगमि ककाले, अनेक सिह थशे. ॥१॥ एवंके ० एरीते सेके श्रीयादीश्वर नगवाने उदाहुके पोताना पुत्र आश्री उद्देशीने मोदमार्गनो उदेशो कह्यो ते नगवंत केवा जे? तोके अणुत्त रनाणीके निरुपमझान अने अणुत्तरदंसीके निरुपम दर्शन एटले सम्यक ज्ञान दर्शनना धरनार बे. तथा अणुत्तरनाणदंसणधरके कथंचित् ज्ञान दर्शनना थाधार जे एरीते अर हानायपुत्तेके अरिहंत ज्ञातपुत्र श्रीवर्धमान स्वामी नगवं के जगवंत तेणे वेसालिएवि के विशालानगरीने विषे ए मार्ग अमोने चाहिएके कह्यो तिबेमिकेण् एरीते पंचम गण धर श्रीसुधर्मस्वामी जंबुप्रनृति पोताना शिष्योने कहेले के अहो शिष्यो? जेम श्रीवर्ड Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy