SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १४६ तिीयेसूत्रकृतांगे प्रथमश्रुतस्कंधे वितीयाध्ययनं. अग्गं वणिएहिं आदियं धारंति राणिया श्द ॥एवं परमा महत्वया, अ स्कायान सराइनोयणा॥३॥ जे इक सायाणगा नरा, अनोववन्ना कामे हिं मुनिया ॥ किवणेणसमं पगप्निया, न विजाणंति समाहिमादितं ॥४॥ अर्थ-वली उपदेश याश्री कहेजे.जेम वणिएहिं के वणिके अग्गंके अग्र एटले प्रधान एवां रत्नवस्त्रानरणादिक देशांतर थकी, बाहियंके याण्या तेने इह के आमनुष्यलोकमांहे राणिया के राजा अथवा मोहोटा व्यवहारवंतपुरुषजे होय तेज धारंति के धारण करेने एटले पहेरेले एवं के एप्रकारे परमा के प्रधान रत्नतुल्य एवाजे महत्वया के पांच महाव्रत ते सराश्नोयणा के बहारात्रीनोजन विरमण सहित व्रत ने अरका यान के आचार्य प्राण्या तेने साधुज धारणकरे अने सारीरीते पाले ॥३॥जे के जे इह के० थाजगतने विषे सायाणुगा के सुखशिलीया त्रण गारवेंकरी अनोववन्ना के अध्युपपन्न एटले सहित तथा कामेहिंमुखिया के कामनोगने विषे मूर्बित ते किवणे एसमं के ० कृपण एटले दीन, कायर सरखा पगप्निया के धीठा एटले अल्पदोषे अमारो निर्मल संयम शी रीते मलिन थशे? एवीरीते धृष्टपणुकरनार जे होय ते समाहिमाहितं के श्रीवीतरागनो कह्यो एवो जे समाधिनो मार्ग तेने नविजापंति के० नजाणे ॥४॥ ॥ दीपिका-(अग्गमिति) अयं प्रधानं रत्नानरणादिकं वणिग्निर्देशांतरादाहितं ढकितं राजानस्तत्तुल्याइह मनुष्यलोके धारयति बिचति । एवं रत्नतुल्यानि परमाणि प्रधानानि म हाव्रतानि पंचसरात्रिनोजनानि त्रिरात्रिनोजनविरमणषष्ठानि आख्यातान्याचारि ति तानि महासत्वाः साधवोधारयंति नान्ये इति तात्पर्यार्थः ॥ ३ ॥ (जेश्हेति )। ये इह मनुष्यलोके सातानुगाः सुखशीलानराशदिरससातागौरवेष्वध्युपपन्नागृहा स्तथा का मेषु इनामदनेषु माताः सतृमाः संतःकृपणेन दीनेन इंघियपराजितेन समास्त कामा सेवने प्रगल्नितावृष्टतां गताः किमनेनाऽसम्यक् प्रत्युपेवणादिस्तोकदोषेणास्मचारित्रविरा धना नाविनीत्येवं प्रमादवंतोदृष्टाः शनैः समस्तमपि संमलिनयंति । एवंजूतास्ते समा धिधर्मध्यानादिकमाख्यातं कथितमपि नजानंति ॥ ४ ॥ ॥ टीका-पुनरप्युपदेशांतरमधिकृत्याह । (अग्गंवेत्यादि ) अयं वयं प्रधानं रत्नवस्त्रा जरणादिकं । तद्यथा वणिग्निर्देशांतरादाहितं ढौकितं राजानस्तत्कल्पाईश्वरादयः इहा ऽस्मिन्मनुष्यलोके धारयंति बिनति एवमेतान्यपि महाव्रतानि रत्नकल्पानि आचराख्या तानि योजितानि सरात्रिनोजनविरमणषष्टानि साधवो बिचति । तुशब्दः पूर्वरत्नेन्यो महाव्रतरत्नानां विशेषापादकइति । इदमुक्तं नवति । यथा प्रधानरत्नानां राजानएव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy