________________
ए
हितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं. दियुक्ताः धनाद्यनावेपि शरीरोपकरणादौ मूळवंतः सपरिग्रहाएव तथा सारंनाः सावद्य व्यापाराश्तीह विचारे एकेषामाख्यातं । यथा किमनया शिरस्तुंडमुंडनक्रियया । गुरो रनुग्रहाद्यदा परमादरावाप्तिनवति तदा मोदः स्यादेवं नाषमाणास्ते न त्राणाय स्युः। ये त्रातुं समर्थास्तानाह । अपरिग्रहाधर्मोपकरणं विना शरीरोपनोगाय स्वल्पोपि न विद्य ते परिग्रहोयेषां तेऽपरिग्रहानारंनाच तान् निकुः साधुः शरणं परिव्रजेत् गबेत् । तेषां शरणं यायादित्यर्थः॥३॥ परिग्रहारंनवर्जनं यथा स्यात्तथाह । (कडेसुइति)। कृतेषु गृहस्थैः स्वार्थ निष्पादितेषु उदनादिपिंडेषु ग्रासमाहारं एषयेत् याचेत इति षोडशोजमदोषत्यागः सूचितः । तथा विधान संयमनिपुणोदत्तं परेराशंसादोषरहितैर्निश्रेयसबुध्या वितीर्ण तत्र एषणां ग्रहणैषणां चरेत् । दत्तमित्यनेन षोडशोत्पादनादोषाः एषणां चरेदित्यनेन दश एष पादोषाश्च सूचिताः । एतदोषत्यागेन पिंडं गृहीयादित्यर्थः। अगृक्षोऽमूर्बितोविप्रमुक्तो रागदेषरहितश्च । थाहारे स्यादिति पंचग्रासैषणादोषत्यागउक्तः । सएवंनूतोनिकुः परेषा मपमानं परिवर्जयेत् तपोमदं ज्ञानमदं च न कुर्यादित्यर्थः। यात्मनः सकाशात्परान ही नान् न पश्येदिति तात्पर्य ॥ ४ ॥
॥ टीका-किमिति ते तीर्थकास्त्राणाय न नवंतीति दर्शयितुमाह। (सपरिग्रहाश्त्या दि)। सपरिग्रहेण धनधान्यपिदचतुष्पदादिना वर्तते तदनावेऽपि शरीरोपकरणादौ मूळवंतः सपरिग्रहाः। तथा सहारंनणे जीवोपमर्दादिकारिणा व्यापारेण वर्ततइति तदना वेऽप्यौदेशिकादिनोजित्वात्सारंनाः। तीथिकादयः सपरिग्रहारंनकत्वेनैव च मोक्षमार्ग प्रसा धयंतीति दर्शयति । इह परलोकचिंतायामेकेषांकेषांचिदाख्यातं नाषितं । यथा किमनया शिरस्तुंडमुंडनादिकया क्रियया परं गुरोरनुग्रहात्परमदरावाप्तिस्तदीदावाप्तिर्वा यदि नव ति ततोमोझोनवतीत्येवं नाषमाणास्ते न त्राणाय नवंतीति । येतु त्रातुं समस्तान्प श्वाईन दर्शयति । अपरिग्रहाः न विद्यते धर्मोपकरणाहते शरीरोपनोगाय स्वल्पोऽपि परि ग्रहोयेषांते अपरिग्रहाः । तथा न विद्यते सावद्यारंनो येषां तेऽनारंजास्तेचैवं नूताः क मलघवः स्वयंयानपात्रकल्पाः संसारमहोदधे तूत्तारणसमर्थास्तान निकुक्षिणशील उद्देशिकाद्यपरिनोजी त्राणं शरणं परि समंताद्वजेजलेदिति ॥३॥ कथं पुनःपुनस्तेनापरिय हेणाऽनारंनेण च वर्तनीयमित्येतदर्शयितुमाह (कडेसुश्त्यादि ) गृहस्थैः परिमहारंन कारेणाऽत्मार्थ ये निष्पादितादनादयस्ते कृतानच्यते । तेषु कतेषु परकतेषु परनि ष्ठितेष्वित्यर्थः॥अनेन च षोडशोजमपरिहारःसूचितः। तदेवमुजमदोषरहितं ग्रस्यतइति ग्रा सथाहारस्तमेवंनूतमन्वेषयेन्मृगयेत् याचेदित्यर्थः। तथा विन्संयमकरणैकनिपुणः प रैराशंसादोषरहितैर्यनिःश्रेयसबुक्ष्या दत्तमित्यनेन षोडशोत्पादनदोषाः परिगृहीताइष्टव्याः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org