SearchBrowseAboutContactDonate
Page Preview
Page 1042
Loading...
Download File
Download File
Page Text
________________ २०१२ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे सप्तमाध्ययनं. ॥ टीका - तदेवं बहुनिर्दृष्टांतः स्वस्वविषयतां श्रावकप्रत्याख्यानस्य प्रसाध्याधुनात्यंता बंधतां चोद्यस्य सूत्रेणैव दर्शयितुमाह । ( नगवंच पंचदादुरित्यादि ) भगवान् गौतमस्वा म्युदकं प्रत्येतदाह । तद्यथा नैतद्भूतमनादिके काले प्रागतिक्रांते नाप्येतदप्यऽनंते काले नाव्यं नाप्येत वर्तमानकाले नवति । ये त्रसाः प्राणाः सर्वथा निर्देषतया स्वजात्युच्छेद तोवेत्स्यंति स्थावरानविष्यंतीति तथा स्थावराश्च प्राणिनः कालत्रयेपि नैव समुत्स्यं ति सानविष्यति यद्यपिच तेषां परस्परसंक्रमेण गमनमस्ति तथापि न सामस्त्येनान्य तरेषामितरत्र सावस्तथाहि न ह्येवंभूतः संनवोस्ति यडुत प्रत्याख्यानिनमेकं विहाय परे षां नारकाणां दींड्यादीनां तिरश्रां मनुष्यदेवानां च सर्वदाप्यनावः एवंच त्रसविषयं प्र त्याख्यानं निर्विषयं जवति यदि तस्य प्रत्याख्यानिनोजीवतएव सर्वेपि नारकादयस्त्रसा समुद्यते न चास्य प्रकारस्य संभवोस्त्युक्तन्यायेनेति स्थावराणां चान्तानामनंतत्वादेव ना संख्येयेषु तेषूत्पादइति सुप्रतीतमिदं तदेव नव्यव विन्नैत्रसैः स्थावरैश्च प्राणिनिर्य ६ दत यूयमन्योवा कश्विदति तद्यथा नास्त्यसौ पर्यायोयत्र श्रमणोपासकस्यैकत्रस विष योपि परित्यागइति तदेतक्तनीत्या सर्वमशोजनमिति ॥ ३५ ॥ भगवंचणं नदाद आनसंतो नदगा जे खलु समणं वा माहणं वा परि नासेइ मिति मन्नति प्रागमित्ताणाएं प्रागमित्तादंसणं प्रागमित्ताच रित्तं पावाणं कम्माणं प्रकरणयाए से खलु परलोगपलिमंथत्ताए चिइ जे खलु समणं वा मादणं वा णो परिनासइ मिति मन्नंति गमित्ताणाणं आगमित्तादंसणं प्रागमित्ताचरितं पावाणं कम्माणं अ करण्याए से खलु परलोगविसीए चिवड़ तरणं से नृदय पेढालपु त्ते जगवं गोयमं प्रणाढायमाणा जामेव दिसिं पाउनूते तामेव दिसिं पढ़ारेचगमाए ॥ ३६ ॥ अर्थ-वती गौतम स्वामी कहेबे, के, यहो घायुष्यमन् उदक ! खलु इति नि जे पुरुष यथोक्त क्रियानुष्ठाननो करनार एवो श्रमण होय, अथवा माह एटले ब्रह्मचर्य न पालनार एवो ब्राह्मण होय तेनें (परिनासेइ के० ) निंदे, (मितिमन्नति के० ) तेने विषे मैत्री नाव मानतो तो ( श्रागमित्तालाएं के० ) तथा सम्यक् ज्ञान, पोतानें विषे घा पीनें, (गमित्तदंसणं के० ) सम्यक दर्शन पोताने विषे खाणीने, (यागमित्ताचरितं के ० ) सम्यक् चारित्र पोताने विषे घाणीने, एतावता सम्यक् ज्ञान, सम्यक् दर्शन, ने सम्यक् चारित्रनो पालनार पण होय. ( पावा कम्मा करणाए के० ) पाप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy