SearchBrowseAboutContactDonate
Page Preview
Page 1041
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागम संग्रह नाग डुसरा. १०११ नवंच दादु एतं नूयं ए एतं नवं । एतं नविस्संति जसं तसा पाणावदिति यावरा पाणा नविस्संति याव पाणाविवचिदिति तसा पाणा नविस्संति वोन्निहिं तसथावरहि पाणेहिं जसं तुनेवा च्यन्नोवा एवं वदद् पचिणं से hs परियार जाव णो णेयान नवइ ॥ ३५ ॥ अर्थ- हवे वली उदक पेढालपुत्र प्रत्यें, नगवंत श्री गौतमस्वामी कहेबे के हो ज दक ! (एएतंनूयं के० ) नूतकालने विषे ए वात थइ नथी, ( एतनवं के० ) वर्त्तमा नकालें ए वात थाय नही, ( एतंन विस्संति के० ) यागमिक कालें ए वात थशे न ai ( जतापापावि किहिंति के० ) जे त्रसप्राणी सर्वथापि विवेद यशे ( थावरा पाणान विस्संति के० ) अने जगत् मांहे स्थावर प्राणीज दशे, अथवा स्थावरप्राणी स था विवेद पाशे, नें जगत् मांहे त्रस प्राणीज रहेशे यद्यपि तेनें परस्पर मांहो मां गति जे स्थावर फीटी त्रस थाय, घनें त्रस फोटी, स्थावर थाय, परंतु समस्त पणे एकनो बीजा मांहे सद्भाव न थाय. तथा एवीपण संभावना नथी जे, एक पच्च काना करनार टाली अन्य नारकी, बेइंड्रियादिक, तिर्थच, मनुष्य, देवता, ए समस्तनो नाव होय ? जो एमज होय तो त्रसनुं पञ्चरका निर्विषय थाय. परंतु एवात संनवे नहीं ! (वो ने हिंतसथावरे हिंपाणेहिं के० ) एम त्रस नें स्थावर प्राणीनो अविवेद होय. (जंतुवायन्नोवा एवंवदह के०) माटें जे तमे अथवा बीजो कोइ एम कहे के (एबि सेरिया के ० ) ते कोइ पर्याय नथी के जे पर्यायें कर। श्रावकनें प्राणातिपातनुं पञ्चरकाण थाय. ते वचन, (जावणोणेयानएनवइ के०) यावत् न्यायोक्त नथी ॥ ३५ ॥ || दीपिका - तदेवं बहुदृष्टांतैः श्रावकप्रत्याख्यानस्य सविषयतां प्रसाध्याधुना परप्रश्नस्या त्यंत संबद्धतां दर्शयन्नाहं । गौतमस्वामी उदकं प्राह । नैतद्भूतं नैतद्रव्यं नैतद्भविष्पं यत्रसाः सर्वथा वेत्स्यंति स्थावराएव नविष्यंति तथा स्थावराजवेत्स्यति त्रसाएव नविष्यंति ए तयं न संभवति नहि कदाप्येवं संनवोस्ति यत्प्रत्याख्यानिनमेकं विहायान्येषां नारका प्रियादितिरश्चां मनुष्याणां देवानां च सर्वथाप्यनावः । एवंहि च प्रत्याख्यानं नि र्विषयं स्याद्यदि प्रत्याख्यानिनोजीवतएव नरकाद्यास्त्रसाः समुन्नियंते नचायं प्रकारः संन वी स्थावराणां वानंतत्वाऽसंख्येयेषु त्रसेषूत्पादसंनवः एवं सति य ६दत यूयमन्योवा वद ति तथा नास्त्यसौ पर्यायोयबावकस्यैकत्र सविषयोदमत्यागइति तदेवं त्वदीय प्रे सर्वमशोजनमिति ॥ ३५ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy