SearchBrowseAboutContactDonate
Page Preview
Page 1025
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. (एव्य के ) तेणें तथा प्रकारे काल कीधो, तो तेनें केवा कहियें, ते रूडी पेरें मरण पा म्या कहिये किंवा नहीं? तेवारें निथ बोल्या के, (सम्मंकालगयाविवत्तवसिया के०) ते सम्यक् प्रकारें रूडी रीतें कालगत थया एम कहिये,तेवारें श्रीगौतम बोल्या के, ए रीतें जेणे काल कीधो, तेने अवश्य देवलोकनें विषे नत्पत्ति जाणीयें जैसें केमके, रूडे परिणामें जे मरण पामे ते देव थाय. (तेपाणाविवुच्चंति के०) त्यां थका तेने प्राण पण कहियें, (तेतसाविवुच्चंति के ) तेने त्रस पण कहियें, ते महाकाय कहीयें, तेने चिरस्थितिक कहियें,तो ए कारणे (तेबदुतरगापाणा के०) ते घणा जीव के,(जेहिंसमणोवासगस्ससुप चखायंनवर के०) जेने विषे श्रावकने रूडूं पञ्चरकाण होय. अने ते थोडा जीव, के जेने विषे श्रावकनें पञ्चरकाण नथी. एम ते श्रावकनें महोटी त्रसकाय थकी नपशमले ते पञ्चखाण राखवानो उद्यम तेने विराधवानी विरति. एवा श्रावकनें तमे कहोबो के, एवो को पर्याय नथी के,जेणे करी श्रावकनें एक पण प्राणातिपात, पञ्चरकाण थाय! ते तमाळं वचन न्यायमार्गर्नु नथी ॥ १७ ॥ ___दीपिका-एवं दृष्टांतत्रयेण निर्दोषां देश विरतिं प्रसाध्य पुनरपि तजतमेव विचारमा द । नगवान गौतमनदकं प्रत्याह । शांतिप्रधानाएके श्रमणोपासकानवंति तेषां च ३ दमुक्तपूर्व नवति । यथा न खलु वयं शकुमःप्रव्रज्यां ग्रहीतुं किंतु? वयं चतुर्दश्यष्टम्यादिषु तिथिषु संपूर्ण पोषधं सम्यगनुपालयंतोविहरिष्यामः तथा स्थलप्राणातिपातमृषावादा दत्तादानमैथुनपरिग्रहं प्रत्याख्यास्यामः। विविधं कृतकारितनेदात् श्राइस्यानुमतेरनिषिद त्वात्रिविधं मनोवचनकायैः मा निषेधे पौषधस्थस्य मम कृते किंचित्पचनपाचनादिकं मा कार्ट परेण मा कारयत सर्वथाऽसंनविनोवस्तुनोऽनुमतेरपि निषेधः तत्रापि प्रत्याख्यास्यामः ते श्रावकाअनुक्त्वाऽपीत्वाऽस्नात्वा च पौषधयुतत्वादासंदीपीतिकातः प्रत्यारुह्याऽवतीर्य सम्यक् पौषधं कृत्वा कालं कृतवंतः ते किं सम्यकृतकालाचतासम्यक् ? एवं प्रष्टैनिथैरव श्यमेवं वक्तव्यं ते सम्यक्कालगता। एवं कालगतानामवश्यंनावी देवलोकोत्पादः तत्रोत्प नाश्च ते त्रसाएव ततश्च कथं निर्विषयता प्रत्याख्यानस्येति ॥ १७ ॥ ॥ टीका-तदेवं दृष्टांते प्रत्याख्यातृविषयगतोगृहस्थयतिपुनर्गृहस्थनेदेन पर्यायनेदः प्रदर्शितः। तृतीयेतु दृष्टांते परतीर्थिकसाधुनावोनिष्क्रमणनेदेन संनोग बारेण पर्यायनेद व्यवस्थापितइति । तदेवं दृष्टांतप्राचुर्येण निर्दोषां देश विरतिं प्रसाध्य पुनरपि तजतमेव विचारं कर्तुकामयाह । (जगवंचणमुदादुरित्यादि ) पुनरपि गौतमस्वाम्युदकं प्रतीदमा ह । तद्यथा बहुनिः प्रकारेस्त्रससनावः संनाव्यते ततश्चाशून्यस्तैः संसारस्तदशून्यत्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy