SearchBrowseAboutContactDonate
Page Preview
Page 1016
Loading...
Download File
Download File
Page Text
________________ एपद वितीये सूत्रकृतागे वितीय श्रुतस्कंधे सप्तमाध्ययनं. कस्य सुप्रत्याख्यानं नवति।त्रसानुद्दिश्य तेन प्रत्याख्यानस्य ग्रहणवादन्युपगमेनच सर्व स्थावराणां त्रसत्वेनोत्पत्तेरतस्तेऽल्पतरकाः प्राणिनोयैः कारणनूतैः श्रावकस्याप्रत्याख्या नं नवति । इदमुक्तं नवति । अल्पशब्दस्यानाववाचित्वान्न संत्येव ते येष्वप्रत्याख्यानमि त्येवं पूर्वोक्तया नीत्या सेतस्य श्रमणोपासकस्य महतस्त्रसकायाउपशांतस्योपरतस्य प्रति विरतस्य सतः सुप्रत्याख्यानं नवतीति संबंधस्तदेवं व्यवस्थिते। णमिति वाक्यालंकारे। यद्यू यं वदथान्योवा कश्चित्तद्यथा नास्त्यसावित्यादि सुगमं यावलोणेयानएनवशत्ति ॥ १३ ॥ नगवंचणं उदादु नियंग खलु पुबियबा आमसंतो नियंग इह खलु संतेगश्या मणुस्सा नवंति तेसिंचणं एवं वुत्तं पुर्व नवश्जे इमे मुझे नवित्ता आगाराने आणगारियं पवइत्ता एएसिंचणं आ मरणंताए दंमेणिरिकत्ते जे इमे आगारमावसंति एएसिणं आम रणंताए दंगे जो णिरिकते केश्तंचणं समणा जाव वासाइं चनपंच माई बन्दसमाइं अप्पयरोवा नुऊयरोवा देसंदूईङित्ता आगार मावसेजा दंता वसेका तस्सणं तं गारखं वहमाणस्स से पच्चरकाणे नंगे नव णेतिण सम एवमेव समणोवास गस्सवि तसेहिं पाणेहिं दंगै जिस्कित्ते थावरेदि पाणेहिं दंगे पो जिस्कित्ते तस्सणं तं थावरकायं वहमाणस्स से पच्चरकाणे पोनं गे नव से एवं मायाणद णियंगए से एवं मायाणियवं ॥२४॥ अर्थ-हवे श्रीगौतमस्वामिज स्थावर पर्यायें पहोता एवा त्रस जीवोनें विनाशवा थकी, व्रतनंग न थाय! एवा अर्थनी प्रसिदिने अर्थ त्रण दृष्टांत देखाडे. (जगवंचणं नदादु के०) जगवंत श्रीगौतमस्वामी पोतार्नु नत पणुं टालवा माटें बीजा स्थवि रने सादी करी बोले, एटले पोतानी पासे कोई एक स्थविर बेताले तेने उद्देशी कहेडे के, अहो उदक ! जे अर्थ ढुं कर्बु ढुं तेना सादी (नियंगाखलुपुलियबा के ) निश्चें था निग्रंथोने पूबवं. एम कही निZथ प्रत्ये कहेले के, (थासंतोनियंता के ) अहो वायु ष्यमंत निर्यथो ! जे ढुं बागल कहीश,, ते वचन तमारे मनमा मान्य थाय किंवा नथी यतुं ? ते वचन दुं कहूं, तमे सनिलो. (इहखलु के०) या जगत् माहे निश्चें (संतेग श्यामणुस्सानवंति के) को एक मनुष्य शांतिप्रधान एवा होय, (तेसिंचणंएवंवुत्तंपुवंनवर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy