SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ( ३४ ) " खन्ति च सोवचस्सता, समणानं च दस्सनं । कालेन धम्मसाकच्छा, एतं मंगलमुत्तमं ॥ [ लघुपाठ, मंगलसुत्त । ] >> (४) "सुखिनो वा खेमिनो होन्तु सच्चे सत्ता भवन्तु मुखितत्ता || " " माता यथा नियं पुत्तं आयुसा एकपुत्तमनुरक्खे | एवपि सव्वभूतेसु मानसं भावये अपरिमाणं || मत्तं च सव्वलोकस्मिन मानसं भावये अपरिमाणं । उर्दू अधो च तिरियं च असंबाधं अवरं असपत्तं ॥" [ लघुपाठ, मेत्तसुत ( १ ) 11 जैनः (१) " नमो अरिहंताणं, नमो सिद्धाणं । " " चत्तारि सरणं पवज्जामि, अरिहन्ते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहूसरणं पवज्जामि, केवलीपण्णत्तं धम्मं सरणं पवज्जामि || (२ "लगपाणाइवायं समणोवासओ पच्चक्साइ, धूलगमुसावायं समणोवासओ पच्चक्खाइ, धूलगअदत्तादाण समणोवासओ पच्चक्खाइ, परदारगमणं समणोवासओ पच्चक्खाइ, सदार संतोसं वा पडिवज्जइ । " इत्यादि । [ आवश्यक सूत्र, पृ० ८१८ - ८२३ ।] (३) "लोगविरुद्धच्चाओ, गुरुजणपूआपरत्थकरणं च । सुहगुरुजोगो तव्वय, सेवणा आभवमखंडा ॥ 17 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003649
Book TitlePanch Pratikraman
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1921
Total Pages526
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Paryushan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy