________________
५६
अज्ञानतिमिरजास्कर.
२ धनुर्धर श्रेष्ट राजायोनें बहुत हरिण तथा सूयर तथा जंगली
भैंसो मारके ब्यानी ॥
३ इन बलवान राजायोंनें हजारों मृग मारके अन्योंके मारने वास्ते वनमें चले है.
तथा इसी भारतके जीष्म पर्व में जगवङ्गीता नामक ग्रंथ प्रसिद्ध है. सो वेदांति तथा जक्तिमार्गवाले दोनो मानते है. तिसमें निचे प्रमाणे लिखा है.
सहयज्ञा प्रजाः सृष्टवा पुरोवाच प्रजापतिः । श्रनेन प्रसवियध्वमेवोस्तिष्ठ कामधुक् ॥ १० - ० ३ ॥ यज्ञशिष्टाशिनः संतो मुच्यते सर्वकिल्विषैः ॥ यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥ यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् यज्ञो दानतपः कर्म न त्याज्यं कार्यमेव तत् ॥ श्रध्याय १८ श्लोक ५ ॥
अर्थ - १ ब्रह्माने सृष्टि उत्पन्न करी तिसी वखत यज्ञ करनेकी प्राज्ञा करी कि यज्ञ करो, तिससे देवता प्रसन्न होके तुमारी मनोकामना पूरी करेंगे..
२ यज्ञ करके बाकी जो रहे सो खावे तिसका सर्व पाप कय हो जाता है. यज्ञ करनेसेंही वर्षा होती है और यज्ञ ब्रह्मदेवकी श्राज्ञा मूजब है.
३ यज्ञदान तथा तप मनुष्यकों पवित्र करते है. तिस वास्ते पूर्वोक्त कर्मका त्याग कदापि न करना. कर्म श्रवश्यमेव करना. इति गीता..
भारते । युधिष्ठिर उवाच ॥ गार्हस्थ्र्यस्य च धर्मस्य योगधर्मस्य चोजयोः | अदूरसंप्रस्थितयोः किंस्वित् श्रेयः पितामह ॥ १ ॥ भीष्म उवाच धर्मै महानागावुनौ परमश्वरौ ॥ ननौ मदाफलौ तो तु सङ्गिराचारितावुभौ । कपिल नवाच । नाहं वेदान्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org