________________
प्रथमखम. अर्थ- जन्मसे उके मासमें अन्न प्राशन संस्कार करणा.
२ बकरका मांस इस संस्कारमें खवरादें तो धन धान्यकी वृद्धि करे है.
३ तीतर पक्षीका मांस खानेको देवेतो ब्राह्मणमें ब्रह्मतेजकी वृद्धि होती है.
गृह्यसूत्र के प्रथमाध्यायकी चौवीसम। कंमिकामें मधुपर्क विधि लिखी है तिसके सूत्र नीचे लिखे प्रमाण है.
१ ऋत्विजो त्वा मधुपर्कमाहरेत् १,२४, १, २ स्नातकायोपस्थिताय ॥ १-२४-१ ३ राज्ञेच १-३ ४ आचार्यश्वशुरपितृव्यमातुलानां च ४ ५ आचान्तोदकाय गां वेदयन्ते २३
६ हतो मे पाप्मा पाप्मा मेहत ॥ इति जपित्वोंकुरुते तिकारयिष्यन् २४
___ नारायणवृत्ति-श्मं मंत्रं जपित्वा ओमकुरुतेति ब्रूयात् यदि कारयिष्यन् मारयिष्यन् नवति तदा च दाता आलनेत.
७ नामांसो मधुपर्को भवति ॥ २६
नारायणवृत्ति-मधुपर्काङ्गनोजनं अमांसं न नवतीत्यर्थः पशु करणपके तन्मांसेन नोजनं नत्सर्जनपके मांसान्तरेण ।।
अर्थ-१ यज्ञ करने वास्ते ऋत्विज खमा करते वखत तिसकों मधुपर्क देना चाहिये. इसी तरें विवाह वास्ते जो वर घरमें आवे तिसको मधुपर्क और राजा घरमें आवे तिसको देना चाहियें.
४ आचार्य गुरु घरमें आवे अथवा श्वसुर घरमें आवे अ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org