________________
Ch
श्रीमद्वीर जिनें तीर्थ तिलकः सद्भूतसंपन्निधिः संजज्ञे सुगुरुः सुधर्मगणभृत्तस्यान्वये सर्वतः । पूर्णे चांडकुलेऽनवत्सुविहिते पक्षे सदाचारवान् सेव्यः शोजनधीमतां सुमतिमानुद्योतनः सूरिराट्र” ॥१॥ " श्री वीरजिनेश्वरना तीर्थमां तिलकरूप ने सत्य संपत्तियना निधानरुप गुरु श्री सुधर्मा स्वामी यया हता. तेना वंशमां सर्व प्रकारे पूर्ण एवा चंद्रकुलमा विधिपक्ष ( खरतरगच्छनी) अंदर उत्तम आचारवाला ने सारी बुद्धिवाळा विधानाने सेववा योग्य एवा उद्योतन नामे सूविर थया हता. प्रासीत्तत्पदपंकजैकमधुकृत् श्रीवर्द्धमानाभिधः
።
सूरिस्तस्य जिनेश्वराख्यगणभृद् जातो विनेयोत्तमः ।
“
ग्रंथकार प्रशस्ति.
( ग्रंथकर्त्तानी गुरुपरंपरा . )
८
यः प्रापच्छिवसिद्धिपंक्तिशरदि श्रीपत्तने वादिनो जित्वा सद्विरुदं कृती खरतरेत्याख्यंनृपादेर्मुखात्" ॥२॥ “ ते उद्योतन सूरिना चरणकमलमां भ्रमररूप श्री वर्धमान नामे तेमना शिष्य थया हता. ते श्री वर्धमानसूरिना उत्तम शिष्य श्री जिनेश्वरसूरि गणधर थया हता. ते जिनेश्वरसूरिए विक्रम संवत् १००० ना वर्षमां श्री जबलपुर
१ अहिं 'सुविहिते पक्षे' एनो अर्थ चंद्रपक्षे उज्वल पक्ष पण थाय छे.
Jain Education International
०
૧
For Private & Personal Use Only
www.jainelibrary.org