________________
२८६
श्री श्रात्मप्रबोध.
जनुं फल जो मोबधा कुटुंबे तने धर्मनो ज्ञाता जाणी मोटो आक्रंद करवा मांड्यो, तेथी घणा लोको त्यां एकठा थइ गया. तेवामां कोइ एक विषवैद्य त्यां आवी चड्यो. अमोए ते वैद्यने पूच्यं के, विष कोई पण प्रयोगयी साध्य छे के नहीं ? ” त्यारे तेणे कर्तुं के, शास्त्रमां तिथि, वार, नक्षत्र आदि आश्रीने साध्य साध्यपणानो विचार कहेलो छे.
46
"
ते या प्रमाणे
" तिथय: पंचमी षष्ट्य -ष्टमी नवमिका तथा । चतुर्दश्यप्यमावास्या - ऽहिना दष्टस्य मृत्युदा ॥ १ ॥ | शेषास्तु नैवमित्यर्थः ।
दष्टस्य मृतये वारा जानुभौम शनैश्चराः । प्रातः संध्याऽस्तसंध्या च संक्रांतिसमयस्तथा ॥ २ ॥ नरणी कृत्तिकाश्लेषा विशाखा मूलमश्विनी । रोहिण्या मघापूर्वात्रयं दष्टस्य मृत्यवे ॥ ३ ॥ वारि श्रतश्चत्वारो दंशाश्च यदि शोणिताः । वीक्ष्यते यस्य दष्टस्य स प्रयाति नवांतरम् ॥ ४ ॥ रक्तवान् दंश एको वा बिडी काकापदाकृतिः । शुष्कः श्याम त्रिरेखो वा दष्टे स्पष्टयति व्ययम् ॥ ९ ॥ संवर्त्तः सर्वतः शोफो वृत्तः संकुचिताननः ।
देश: शंसति दष्टस्य विनष्टमिह जीवितम् ॥ ६ ॥ केशांते मस्तके जाले भ्रू मध्ये नयने श्रुतौ । नासा ओष्ठे चिबुके कंठे स्कंधे हृदि स्तने ॥ ७ ॥ कायां नाजिपझेच लिंगे संधौ गुदे तथा । पाणिपादतले दष्टः स्पृष्टोऽसौ यमजिह्वया ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org