________________
[८२]
चैत्यवंदन संग्रह
पद्मावती देवतया च नागा
धिपेन देवासरेऽचित स्वत्म्...२... यदा जरासंध प्रयुक्त विद्या
बलेन जातं स्वबलं जरार्तम, ___तदा मुदा नेमिगिरा मुरारिः,
पातालतस्त्वां तपसा निनाये...३... तव प्रभो स्नात्रजलेन सिक्तं,
रोगैविमुक्तं कटकं बभूव, ___ संस्थापितं तीर्थमिदं तदानीं,
शंखेश्वराख्यं यदुपंगबेन...४... तदा कथं चित्तव चैत्य मत्र,
श्रीकृष्णराजो रचयांचकार, __ सद्वारिकास्थोऽपि यथा भवन्तं,
ननाम नित्यं किल सप्रभावम्...५... श्री विक्रमान्मन्मथ बाण मेरु, महेश तुल्ये समये व्यतीते, त्वं श्रेष्ठिना सज्जन नामकेन,
निवेशितः सर्व समृद्धि दोऽभूः...६... झंझुपुरे सूर्यपुरोऽनवाप्त, त्वत्तोऽधिगम्यांग मनंगरूपम्, अचीक रदुर्जन शल्य भूपो,
विमान तुल्यं तव देव चैत्यम्...७...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org