________________
उत्तरज्झयणाणि
३१६
अध्ययन १६ : श्लोक ६७, ६८
६७.महापभावस्स महाजसस्स महाप्रभावस्य महायशसः __ “महा प्रभावशाली, महान् यशस्वी मृगापुत्र का५७ मियाइपुत्तस्स मिसम्म भासियं। मृगायाः पत्रस्य निशम्य भाषितम। कथन. तप-प्रधान
मृगायाः पुत्रस्य निशम्य भाषितम्। कथन, तप-प्रधान उत्तम-आचरण और त्रिलोक-विश्रुत तवप्पहाणं चरियं च उत्तम तपःप्रधानं चरितं चोत्तम प्रधान गति (मोक्ष) को सुनकर--६८
गइप्पहाणं च तिलोगविस्सुयं ।। प्रधानगतिं च त्रिलोकविश्रुताम् ।। ६८.वियाणिया दुक्खविवद्धणं धणं विज्ञाय दुःखविवर्धनं धनं “धन को दुःख बढ़ाने वाला और ममता के बन्धन
ममत्तबंधं च महब्भयावहं। ममत्वबन्धं च महाभयावहम्। को महान् भयंकर जानकर, सुख देने वाली, अनुत्तर सुहावहं धम्मधुरं अणुत्तरं सुखावहां धर्मधुरामनुत्तरां निर्वाण के गुणों को प्राप्त कराने वाली, महान् धर्म धारेह निव्वाणगुणावहं महं।। धारय निर्वाणगुणावहां महतीम्।। की धुरा को धारण करो।”
-ति बेमि।।
-इति ब्रवीमि।
-ऐसा मैं कहता हूं।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org