________________
७६. काय जोगपणे जे ग्रहै रे, जेम स्थित अस्थित द्रव्य में ग्रह रे, ७७. उश्वासनिश्वासपणं ग्रहै रे जाव कदा पंच दिशि तणां रे
७८. केक चडवीस दंडके रे जेहमें जेह पावै अछे रे,
वा०
केइ एक चडवीस दण्डके एह पदे कहै तिहां पंच शरीर, पंचेंद्रिय, तीन योग, आनप्राण ए सगलाई चव पद हुवै। तिवारी ए आश्रयी ने चवद दण्डक हुवे । जेहन जेह छ, तेह कहे छ ।
हा
१.
,
द्वितीय उद्देशक ने विषे तेहने विषे बलि का
संस्थानवंत
२. बहुलप
७९. द्वितीय उदेश पणवीस नों रे, च्यारसौ चोतीसमी ढाल । भिक्षु भारीमाल ऋषिराय थी रे, 'जय जय' मंगलमाल || पंचविंशतितमशते द्वितोयोद्देशकार्यः || २५|२॥
ते मार्ट संस्थान
ओदारिक ख्यात । व्यापात नं निर्व्यापात ॥ ओदारिक जिम मंत । सेवं भंते! सेवं अंत !
संस्थान के प्रकार
ए
पद चउदम पभणंत । कह्यं तेह उदंत ॥
३. प्रभु ! संस्थानज केतला, जिन भाखं संठाण पट
ढाल : ४३५
Jain Education International
द्रव्य कह्या छै सोय । पुद्गल द्रव्यज जोय || हवे तिके अवधार । हिव, पुद्गल नों आकार ॥
खध तणां आकार ? परिमंडल धार ।।
धुर
व्यंस सिघाड़ाकार । दंडाकार ||
आयत
४. वृत्त लाडु आकार वलि, चोकीवत चरस फुन, ५. अनित्यंस्व षष्ठम का ए पांच थी प्यार । परिमंडल प्रमुखज थकी, ए व्यतिरिक्त विचार ।।
वा० इत्थं कहितां एणे प्रकार परिमंडलादिके करी रहै ते इत्थंस्थ कहिये । नहीं इत्थंस्थ ते अनित्थंस्थ कहिये, परिमण्डलादिव्यतिरिक्त इत्यर्थः ।
७६. कायजोगाए
७७. जीवे णं भंते ! गेहइ ? जहेव पंचदिसि ।
ओरालियस रस्स । ( म. २५/३०) जाई दब्वाई आणापाणुत्ताए ओरालियसरीरत्ताए जाव सिय (. २५०३१) (. २५०३२)
जहा
सेवं भंते ! सेवं भंते ! त्ति ।
For Private & Personal Use Only
वा०
-'केइ' इत्यादि तत्र पञ्च शरीराणि पञ्चेन्द्रियाणि त्रयो मनोयोगादयः आनप्राणं चेति सर्वाणि चतुर्दश पदानि तत एतदविताश्चतुर्द दण्डका भवन्तीति ।
( वृ. प. ८५८)
१. द्वितीयायुक्तानि तेषु च पुद्गला उक्ता: (बृ.प.२०) २. ते च प्रायः संस्थानवन्तो भवन्तीत्यतस्तृतीये संस्थानान्युच्यन्ते, (बृ. प. ५८)
५. अणित्थंथे ।
३. कति णं भंते ! संठाणा पण्णत्ता ?
गोयमा ! छ संठाणा पण्णत्ता, तं जहा - परिमंडले,
संस्थानानि - स्कन्धाकाराः ।
(बृ. प. ८५०)
४ वट्टे, तसे, चउरसे, आयते,
(श. २५/३३ )
वा०--- 'अणित्थंथे' त्ति इत्थम् अनेन प्रकारेण परिमण्डलादिना तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थंस्थं परिमण्डलादिव्यतिरिक्तमित्यर्थः (बृ. प. ५८)
श० २५. उ०३, ढा० ४३५
१७
www.jainelibrary.org