________________
एकादश शतक ढाल : २२५
१,२. अनन्तरशतस्यान्तेऽन्तरद्वीपा उक्तास्ते च वनस्पति
बहुला इति वनस्पतिविशेषप्रभृतिपदार्थस्वरूपप्रतिपादनायकादशं शतं भवति । (वृ०प० ५०८)
१. छेहडै दशमां शतक रै, अंतरद्वीपा ख्यात ।
वनस्पति बह छै तिहां, तेहथी हिव अवदात ।। २. इहां वनस्पति प्रमुख जे, घणां पदार्थ कहिवाय । __ द्वादश उद्देशा तसु, एकादशमां मांय ॥ ३. उत्पल अर्थ प्रथम कह्यो, द्वितीय उत्पल-कंद । पलास-केसु नो तृतीय, कुंभी वणस्सइ मंद ॥
४. नाडी सदश फल तस्, वनस्पति नाडीक । पद्म करणिका नै नलिण, तसु अधिकार सधीक ।।
५. यद्यपि पद्मोत्पल नलिण, नाम कोश एकार्थ ।
तो पिण रूढि थकी इहां, जुदा-जुदा तत्त्वार्थ ।। ६. शिव नामा ते राजऋषि, दशम लोक अधिकार । एकादशमुद्देशके, कह्यो काल विस्तार ।।
३. उप्पल सालु पलासे कुंभी 'उप्पले' त्यादि उत्पलार्थः प्रथमोद्देशक: 'सालु' ति शालूकं-उत्पलकन्दस्तदर्थो द्वितीयः 'पलासे' त्ति पलाश:-किंशुकस्तदर्थस्तृतीयः 'कुंभी' ति वनस्पतिविशेषस्तदर्थश्चतुर्थः।
(वृ० ५० ५११) ४. नालि य पउम कण्णी य नलिण नाडीवद्यस्य फलानि स नाडीको-वनस्पतिविशेष एव तदर्थः पञ्चमः ।
(वृ०प० ५११) ५. यद्यपि चोत्पलपद्मनलिनानां नामकोशे एकार्थतोच्यते
तथाऽपीह रूढे विशेषोऽवसेयः। (वृ०प० ५११) ६. सिव लोग काल 'सिव' त्ति शिवराजर्षिवक्तव्यतार्थो नवमः । 'लोग' त्ति लोकार्थो दशमः,"कालार्थ एकादशः ।
(वृ०प० ५११) ७. आलभिय दस दो य एक्कारे ॥
आलभिकायां नगर्यां यत्प्ररूपितं तत्प्रतिपादक उद्देशको ऽप्यालभिक इत्युच्यते ततोऽसौ द्वादशः ।
(वृ० ५० ५११) ८. तत्र प्रथमोद्देशकद्वारसंग्रहगाथा वाचनान्तरे दृष्टास्ताश्चेमाः।
(वृ०५० ५११) ९. तेणं कालेणं तेणं समएणं रायगिहे जाव पज्जुवासमाणे
एवं वयासी१०. उप्पले णं भंते ! एगपत्तए कि एगजीवे ? अणगः
जीवे ? गोयमा ! एगजीवे
७. आलभिका नगरी विषे, अर्थ परूप्या स्वाम। ते उद्देशो बारमो, आलंभिका तसु नाम ।।
८. प्रथम उद्देशक द्वार नी, संग्रह गाथा जेह ।
वाचनांतर' देखने, आगल लिखियै एह ॥ है. तिण काले नै तिण समय, नगर राजगह नाम ।
यावत गोतम वीर ने, प्रश्न करै गुणधाम ।। १०. हे प्रभु ! उत्पल पेख, एक पत्रे जीव स्यूं एक ।
अथवा है जीव अनेक ? जिन कहै जीव इक लेख ॥ १. अतोऽग्रे प्रथमोद्देशकद्वारसंग्रहगाथा लभ्यन्ते, ताश्च इमा
उववाओ परिमाणं, अवहारुच्चत्त बंध वेदे य । उदए उदीरणाए, लेसा दिट्ठी य नाणे य ।। जोगवओगे वण्ण, रसमाई ऊसासगे य आहारे । विरई किरिया बंधे, सन्न कसायित्थि बंधे य ॥ सन्निदिय अणुबंधे, संवेहाहार ठिइ समुग्घाए ।
चयणं मूलादीसु य, उववाओ सव्वजीवाणं ॥ (वृपा) * लय । विना रा भाव सुण-सुण गूंज]
१० ११० उ०१, ढाल २२५ ३८५
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org