SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३३. योनी पद इम सर्वज भणिवो, सूत्र पन्नवणा मांह्यो। नवमैं पद ए भाव कह्या छ, ते सगला कहिवायो॥ वा०–रत्नप्रभा सर्करप्रभा वालुकप्रभा पृथ्वी में नारक नां जे उपजवा नां क्षेत्र कुंभी छ, ते सर्व शीतस्पर्श परिणत छ अने कुंभी विना अन्यत्र सर्व उष्ण स्पर्श परिणत छ । तिणें करि तिहां नारक शीतयोनिया छ अने उष्ण वेदना भोगवै छ। पंकप्रभा पृथ्वी में घणां उपपात-क्षेत्र कुंभी शीत-स्पर्श परिणत छ अन थोड़ा उपपात-क्षेत्र कुंभी उष्ण-स्पर्श परिणत छ। जिणे पाथड़े, नरकावासे उपपात-क्षेत्र शीत-स्पर्श परिणत छ, तिहां अन्यत्र सर्व उष्ण-स्पर्श परिणत छ। ते पाथड़ा नां नरकावासा नां नारक घणां शीतयोनिया उष्ण वेदना वेदै छ अने जे पाथड़े नरकावासा उपपात-क्षेत्र उष्ण-स्पर्श परिणत छ, तिहां अन्यत्र सर्व क्षेत्र शीत-स्पर्श परिणते । ते पाथड़ा नां नरकावासा नां नारक उष्णयोनिया शीत वेदना वेदै छ। ते माटे पंकप्रभा में घणां नारकी शीत योनिया छ । तथा धूमप्रभा में घणां उपपातक्षेत्र उष्ण-स्पर्श परिणत छै, तिहां नारक घणां उष्णयोनिया शीत वेदना वेदै छ। अनं जे पाथड़े नरकाबासे थोड़ा उपपात-क्षेत्र शीत-स्पर्श परिणत छै–तिहां अन्य क्षेत्र सर्व उष्ण स्पर्श परिणत छ। तिहां नां थोड़ा नारक शीतयोनिया उष्ण वेदना वेदै छ। ते माटै धूमप्रभा में घणां नारक उष्ण-योनिया शीत वेदना वेदै छ अने थोड़ा नारक शीत-योनिया ते उष्ण वेदना वेदै छ। ३३. एवं जोणीपदं निरवसेसं भाणियव्वं । (श०१०।१५) योनिपदं च प्रज्ञापनायां नवमं पदं (वृ० प० ४६६) वा०-रत्नप्रभायां शर्कराप्रभायां वालुकाप्रभायां च यानि नैरयिकाणामुपपातक्षेत्राणि तानि सर्वाण्यपि शीतस्पर्शपरिणामपरिणतानि, उपपातक्षेत्रव्यतिरेकेण चान्यत्सर्वमपि तिसृष्वपि पृथिवीपूष्णस्पर्शपरिणामपरिणतं तेन तत्रत्या नैरयिकाः शीतयोनिका उष्णां वेदना वेदयन्ते । पंकप्रभायां बहून्युपपातक्षेत्राणि शीतस्पर्शपरिणामपरिणतानि स्तोकान्युष्णस्पर्शपरिणामपरिणतानि येषु च प्रस्तटेषु येषु च नरकावासेषु शीतस्पर्शपरिणामान्युपपातक्षेत्राणि तेषु तद्व्यतिरेकेणान्यत्सर्वमुष्णस्पर्शपरिणामं येषु च प्रस्तटेषु येषु च नरकावासेषु उष्णस्पर्शपरिणामानि उपपातक्षेत्राणि तेषु तद्व्यतिरेकेणान्यत्सर्वं शीतस्पर्शपरिणामं तेन तत्रत्या बहवो नैरयिकाः शीतयोनिका उष्णां वेदनां वेदयन्ते स्तोका उष्णयोनिका: शीतवेदनामिति । धूमप्रभायां बहून्युपपातक्षेत्राणि उष्णस्पर्शपरिणामपरिणतानि स्तोकानि शीतस्पर्शपरिणामानि, येषु च प्रस्तटेषु येषु च नरकावासेषु चोष्णस्पर्शपरिणामपरिणतानि उपपातक्षेत्राणि तेषु तद्व्यतिरेकेणान्यत्सर्वं शीतपरिणामं येषु च शीतस्पर्शपरिणामान्युपपातक्षेत्राणि तेष्वन्यदुष्णस्पर्शपरिणाम, तेन तत्रत्या बहवो नारका उष्णयोनिका: शीतवेदनां वेदयन्ते स्तोकाः शीतयोनिका उष्णवेदनामिति । तम:-प्रभाया तमस्तमः-प्रभायां च....."तत्रत्या नारका उष्णयोनिका: शीतवेदनां वेदयितार इति । (प्रज्ञापना, वृ० प० २२५) शीतादियोनिप्रकरणार्थसंग्रहस्तु प्रायेणवंसिओसिणजोणीया सव्वे देवा य गम्भवक्कंती। उसिणा य तेउकाए दुह निरए तिविह सेसेसु । (वृ०प० ४६६) 'कतिविहा णं भंते ! जोणी पन्नत्ता? गोयमा ! तिविहा जोणी पन्नत्ता, तं जहा-सच्चित्ता अचित्ता मीसिया (वृ० प० ४६६) सचित्ता जीवप्रदेशसंबद्धा, अचित्ता सर्वथा जीवविप्रमुक्ता, मिश्रा जीवविप्रमुक्ताविप्रमुक्तस्वरूपा । (प्रज्ञापना वृ० प० २२६) अन छठी सातमी नारकी में सर्व उष्णयोनिया शीत वेदना वेदै छ, ते माट नारकी में शीत योनि छ, उष्ण योनि छै, पिण शीतोष्णा योनि नथी। शीतादि योनि प्रकरणार्थ संग्रह बलि बहुलपणे करी-सर्व देवता अन गर्भेज नी शीतोष्णा योनि । अन तेउकाय नी उष्ण योनि । अने नरक ने विषे शीत अने उष्ण ए बे योनि । शेष नै विषे तीनूं योनि । भंते ! योनि केतला प्रकार नी कहिये ? गोतमा ! योनि तीन प्रकार नी कहिय-सचित्त, अचित्त और मिश्र । जेह उपपात क्षेत्र समग्रपणे जीव-परिगृहीत हुवे, ते सचित्त योनि कहिये । जे उपपात क्षेत्र सर्वथा जीव रहित हुवे ते अचित्त योनि कहिये । उपपात क्षेत्र नां पुद्गल केतलाइक जीव-परिगृहीत हुवै अन केतलाइक जीव-रहित हुवे ते मिश्र योनि कहिये। __बलि सचित्तादि योनि प्रकरणार्थ संग्रह बहुलपण इम-नारकी देवता नीं अचित्त योनि अने गर्भज नी मिश्र, शेष नै विषे तीनूं । सचित्तादियोनिप्रकरणार्थसंग्रहस्तु प्रायेणैवम्अचित्ता खलु जोणी नेरइयाणं तहेव देवाणं मीसा य गब्भवासे तिविहा पुण होई सेसेसु । (वृ० ५० ४६६) ३२० भगवती जोड़ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003619
Book TitleBhagavati Jod 03
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1990
Total Pages490
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy