________________
१०६. प्रिय वचने करि पेख, मनोज्ञ संदर भाव थी।
मणाम ते सुविशेख, अतिही संदर वचन करि ।।
११०. उदार तेह प्रधान, शब्द थकी फुन अर्थ थी।
कल्याणकारी जान, कल्याण प्राप्ति-सूचक कह्यो । १११. शिव उपद्रव-रहीत, शब्दार्थ दूषण रहित ।
धन नां लाभ सहीत, मंगल अनर्थ घातक हुवै ।।
१०६. पियाहि मणुण्णाहिं मणामाहि
'मणुन्नाहिं' मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञा भावत: सुन्दरा इत्यर्थः ताभिः 'मणामाहि' मनसाऽम्यन्ते-गम्यन्ते पुन: पुनर्याः सुन्दरत्वातिशयात्ता मनोऽमास्ताभिः
(वृ० प० ४८२) ११०. 'ओरालाहिं' उदाराभिः शब्दतोऽर्थतश्च 'कल्लाणाहिं'
कल्याणप्राप्तिसूचिकाभिः (वृ० ५० ४८२) १११. 'सिवाहि' उपद्रवरहिताभिः शब्दार्थदूषणरहिताभि
रित्यर्थः 'धन्नाहिं' धनलम्भिकाभिः 'मंगल्लाहिं'
मंगले-अनर्थप्रतिघाते साध्वीभिः (वृ० ५० ४८२) ११२. 'सस्सिरीयाहिं' शोभायुक्ताभिः 'हिययगमणिज्जाहिं
गम्भीरार्थतः सुबोधाभिरित्यर्थः (वृ० ५० ४८२) ११३. 'हिययपल्हायणिज्जाहिं' हृदयगतकोपशोकादिग्रन्थि
विलयनकरीभिरित्यर्थः (वृ० प० ४८२)
११२. सस्सिरीयाइं सोय, सोभायुक्तज वचन करि ।
हृदये गमती जोय, अर्थ गंभीर सुबोध करि ।। ११३. हृदय कोप शोकादि, तास विलयकारी जिका। हृदय विषे संवादि, अति अह्लादज वचन करि ।।
गीतकछंद ११४. मित अक्षरे करि परिमिता, परिमाण सहित सुवर्ण ही।
फून मधुर कोमल वच कह्या, गंभीर ते महाध्वनि कही।। ११५. जे दुख करीनै धारिय, ते अर्थ पिण श्रोता भणी।
वाणीजु ग्रहण करावता, तसु धनादिक आशा घणी ।।
वा०—मियमहुरगंभीरसस्सिरीयाहिं क्वचिद् दृश्यते । किहांइक दीसै छ। तिहां मिता ते अक्षर थकी, मधुरा शब्द थकी, गंभीर ते अर्थ थकी वलि ध्वनि थकी स्व श्री ते आत्म-संपत् जेहनी ते वाणी करिकै ।
११४,११५. 'मियमहुरगंभीरगाहियाहिं' मिता.-परिमिता
क्षरा मधुरा: कोमलशब्दाः गम्भीरा-महाध्वनयो दुरवधार्यमप्यर्थं श्रोतन् ग्राह्यन्ति यास्ता ग्राहिकास्ततः
(वृ० ५० ४८२) वा० --'मियमहुरगंभीरसस्सिरीयाहिं' ति कृचिद् दृश्यते तत्र
च मिता: अक्षरतो 'मधुराः शब्दतो' गम्भीरा - अर्थतो ध्वनितश्च स्वश्री:-आत्मसम्पद् यासा तास्तथा ताभिः
(वृ० प० ४८२)
सोरठा ११६. अर्थ सैकड़ां न्हाल, छै ते वाणी नै विषे ।
वा स्मृति बहू विशाल, अर्थ थकी छ जसु विषे ।।
११७. अपुनरुक्त वच जास, एहवी वर वाणी करी।
वा एकार्थ विमास, प्राये इष्टादी वचन ॥
११६. 'अट्ठसइयाहिं' अर्थशतानि यासु सन्ति ता अर्थशति___ कास्ताभिः, अथवा सइ-बहुफलत्वं अर्थत:
(वृ०प०४८२) ११७. 'ताहि अपुणरुत्ताहि वग्गूहि' वाग्भिर्गीभिरेकाथिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति
(वृ० प० ४८२) ११८. अणवरयं अभिनंदंता य
'अणवरयं' सन्ततम् 'अभिनंदंता ये' त्यादि तु लिखितमेवास्ते
(वृ० प०४८२)
११८. वदै निरंतर वाय, एह भलावण धुर-उपंग।
अभिनंदता ताय, आदि देइ सूत्रे लिख्यो। ११६. * ढाल दोय सौ ऊपरै, द्वादशमीं सूविचार ।।
चरण लेवा ने संचरचो, जमाली क्षत्रियकुमार ।।
*लय: म्हारी सासूजी रै पांच पुत्र १. ओवाइयं सू०६८ २८० भगवती-जोड़
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org